SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुभः । ३३८. लोपस्याभावरूपतया तदीयान्तस्य तदुदात्ततायाश्च बाधात् । अत एव हि अभूदित्यादौ लुप्तस्य सिचो नेट् । न ह्यभावस्य भावोवयवः सम्भवति । भाष्यमते ऽनल्विधाविति निषेधाच । किविजादीनां तु नेड्वशीतीनिषेधो ऽप्यस्ति । न चैवं नखनिर्भिन्ने रेस्प्रसङ्गः । तस्यापि लुकापहारादिति दिक् । वस्तुतो यदङ्गमिति व्याख्यानाद्राजपुरुष इत्याद्यपि निर्वाध भ संज्ञाया निषेधेनाल्लोपाभावात् । सुबन्तत्वप्रयुक्त पदसंज्ञाया नलोपाच्च । तथा अहर्ददातीत्यत्र रेफोपि सिद्धः । असुपीति निषेधो हि वस्तुतोङ्गस्य कार्यमिति नेह प्रवर्त्तते । अङ्गाधिकारनिर्देशे तु प्रवासौ । अत एवाही रविधाविति वचनमारभ्यते । न चासुपीति वचनसामर्थ्यात्प्रत्ययलक्षणेनासुपीति निषेधो नेति वाच्यम् । दीर्घाहो निदाघ इत्यादौ हल्ङयादिलोपेपि रेफापतेः । एतेनासुपीति पर्युदासमाश्रित्याहर्ददातीत्यत्र दाधातोः सुभिन्नस्य सत्वाद्रेफ इत्यपि कल्पनमपास्तम् । दीर्घाहो निदाघ इत्यत्रातिप्रसङ्गात् । यद्यपि रुत्वरत्वयोरसिद्धतया पूर्व न लोपे कृते ऽकारस्यैव सत्त्वरत्वे प्राप्नुतस्तथापि रुत्वरत्वयोर्विपये नलोपो नेष्यते । रुत्वरत्वो भयारम्भसामर्थ्यात् । नह्यकारस्य रौ रे वा विशेषोस्ति । न च सम्बुद्धौ नलोपनिषेधाद्धे अहर्गच्छ हे दीर्घाहो निदाघेत्यत्र चरितार्थता । एवमपि रूपरात्रीतिरुत्वस्य वैयथ्यापत्तेः । नन्वेतदपि सम्बोधने चरितार्थमिति चेत्सत्यम् । अहनित्यावयैकेन नलोपोभावनिपातनात्सिद्धाम ति दिक् । स्यादेतत् । परमवाचा परमगोदुहा परमलिहा परमदण्डिना परमदिवा परमकुमार्येत्यत्रान्तर्वर्त्तिनीं विभ क्तिमाश्रित्योत्तरखण्डस्य पदसंज्ञा स्यात् । ततश्च चोः कुः, दादेतो: होढः, नलोपः प्रातिपदिकान्तस्य, दिवउत्, इकोस .
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy