________________
'
A
'
३२४
शब्दकौस्तुमः । [१ अ. विककाराः । भाष्ये तु इदं दूषितम् । तथाहि । एवं सति उकामेत्यत्रातोहेरिति हेर्लुकि कृते क्रमः परस्मैपदष्विति दीर्घो न स्यात् । तथा जिगमिषेत्यत्र गमेरिदपरस्मैपदेवितीन स्यात् । तथा विवृत्सेत्यत्रनवृदयश्चतुर्य इतीनिषेधो न स्यात् । तस्मानलमतेत्यत्र नाङ्गाधिकारः प्रतिनिर्दिश्यते। किन्तु लुमतालुप्ते प्रत्यये य. दन्तस्याङ्गमनाच सर्व प्रतिषिध्यतइति । न चैवमुक्तदोषतादवस्थ्यमिति वाच्यम् । उत्क्रामत्यत्र लुप्तं परस्मैपदम्। तदपेक्षया य दङ्गं शवन्तं न तस्य दीर्घो विधीयते, किन्तु क्रमेः। स तु शपंप्रत्यङ्गन तु लुप्तं प्रतीति निषेधाप्रवृत्तौ प्रत्ययलक्षणेन दीर्घमवृत्तेः । एवं जिगमिष विवृत्सेत्यत्रापि इटो विधिप्रतिषेधौ भवत एव । तौ हि लुमता लुप्ते परस्मैपदे यदङ्ग सन्नन्तं तस्य न क्रियते किन्तु सकारादेः प्रत्ययस्य । सचांग नेति स्पष्टमेव । स्यादेतत् । पक्षद्धयेपिजिनत्यादिनित्यं, कितः, पथिमतोः सर्वनामस्थानइति त्रिसूत्र्या विधीयमानाः स्वरा लुकि कृतपि प्राप्नुवन्ति । तथाहि । गर्गाः विदाः । यसोलुक् । उष्ट्रग्रीवाः । इवेप्रतिकृताविति कनो देवपयादिभ्यश्चति लुप् । ततो नित्यादिरित्यायुदात्तता पामोति । तथा अपत्यानि अत्रयः । इतश्चानित्र इति ढकोऽत्रिभृगुकुत्सेत्यादिना लुक् ।ततः कितस्तद्धितस्यान्त उदात्तों भवतीत्यन्तोदात्तता प्राप्नोति । सा हि प्रत्ययग्रहणे तदन्तग्रहणाचद्धितान्तस्य विधीयते । न च सिद्धान्तपि फिदस्वरेणान्तोदात्ततया भाव्यमेवेति वाच्यम् । राशदिभ्यां त्रिप्, अदेत्रिनिश्चेत्युणादिसूत्रेण ह्यदेवकारानुकृष्टे त्रिप्प्रत्यये तस्य पित्त्वेनानुदात्तत्वादायुदात्तो त्रिशब्दः । तथा च प्रयुज्यते । अत्रेरित शृणुतं पूर्वस्तुतिम्, यथा शृणोरत्रे कर्माणि कृण्वत इति तथा ढको लुक्यप्यायुदात्त एवं प्रयुज्यते । अत्रीणांसोममद्रिव इति ।