________________
१ पा. ९
आ.
शब्दकौस्तुमः ।
ल्प्यते सामान्यपुरस्कारप्रवृत्तस्य शास्त्रस्य विशेषतात्पर्य हि त्व. यापि कल्प्यमेव । अन्यथा विकल्पापत्तेः । भाट्टमतेनतौ पशौ करोतीत्यत्र यथा । पदे जुहोतीत्यादिभिराहवनीयविधेरिव विशेषविधिना सामान्यविधेः संकोचसम्भवाच्च । न चैवं सामान्यस्य विशेष उपसंहारापत्तिः । सामान्यशास्त्रप्रणयनवैय्यापत्तेः । वेदे तु न कश्चित्प्रणेता येनैवं पर्यनुयुज्यतेति चतुर्दाकरण. स्याग्नेये उपसंहारो मीमांसायामभ्युपेतः । कल्पसूत्रकारास्तु तत्रापि व्युत्था एव । तथा च भगवता कात्यायनेन सूत्रितम्, अविशेषादुभौ वेति । एवं च सामान्यशास्त्रस्य विशेषलक्षणाया उभयवाच्यत्वात्तयैवोपपत्तौ दोषत्रयं न सोढव्यमिति पक्षस्तदोदाहतग्रन्थाः सम्यगेव । नैयायिकमते तु तात्पर्यसंकोचस्थले लक्षणा नास्त्येवेति निर्विवादम् । विशेषधर्मप्रकारकबोधस्योदेश्यतायामेव तदभ्युपगमात् । सामान्यप्रकारकस्य विशेषविशेष्यकस्यापि लक्षणां विना निर्वाहादिति सुधीभिराकलनीयम् ॥
न लुमताङ्गस्य ॥ लुमता शब्देन प्रत्ययलोपे सति प्रत्ययलक्षणमङ्गस्य कार्य न स्यात् । वार्तिकमते पूर्वसूत्रप्राप्तस्यायं निषेधः । भाष्यमते तु स्थानिवत्सूत्रप्राप्तस्य । नियमविधीनान्तात्पर्यसङ्कोचकत्वमात्रं न तु निषेधकतेति प्रागुक्तरीत्या तु भाष्यमतेपि पूर्वसूत्रेण प्राप्तस्यायं निषेध इत्यवधेयम् । एवमपि । गर्गाः । मृष्टः । जुहुतः । इह यशपोलमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम् । कार्यते । हार्यते । णेरणिटीति णिलोपे कृते णिजपेक्षा वृद्धिर्भवत्येव । अमार्द । हल्ङ्यादिलोपे नित्यत्वात्कृतेपि वृद्धिः। अङ्गस्यति किम् । पञ्च । सप्त । अत्राङ्गस्योत स्वयते। तेनाङ्गाधिकारो गृह्यते । स्वरितेनाधिकार इति वचनादिति वा