________________
३३२
शब्दकौस्तुमः । [१ अ. षताअत्र सोमनसीअलोमोषसीति सूत्रेण सुशब्दात्परस्य मन्नन्तस्यासन्तस्य चोत्तरपदस्य बहुव्रीहौ विधीयमानमायुदात्तत्वं न भवति । अत्र हि लुप्तेपि जसि स्थानिवद्भावेनासन्तमुत्तरपदमस्त्येव । किन्त्वस् इति रूपं प्रत्ययामत्ययसाधारणम् । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्तीति वक्ष्यमाणत्वात् । अतो नियमेनाद्युदात्तव्यावृत्तिः सिद्धा। तथा च नञ्मुभ्यामित्यन्तोदात्तं पदं भवति । इदन्त्ववधेयम् । न केवलं स्वरार्थमेवेदं सूत्रम् । किन्तूक्तोदाहरणएव प्राप्नुवन्नत्वसन्तस्येत्युपधादी?पि उक्तनियमेनैव व्यावर्त्यः । वार्तिकमते तु उक्तस्वरस्य दीर्घव्यावृत्तेश्च सिद्धये उपायान्तरमन्वेषणीयमिति । ननु यदि नियमार्थ सूत्रं तर्हि पञ्चेत्यत्र प्रत्ययलक्षणेन पदत्वमिति वृत्तिः कथं योज्या । एवं समासत्वात्मातिपदिकत्वम्, स्नु. क्रमोरिती, उभयप्राप्तीकर्मणीतीकर्मणि षष्ठीत्यादयोपि तत्रतत्रा भियुक्तग्रन्थाः कथं योज्या इति । अत्रोच्यते । योस्माकं नियमविधिः स मीमांसकरीत्या परिसंख्याविधिरिति तावत्स्पष्ट विवरंणादौ । तत्र दोषत्रय,स्वार्थहानि, परार्थपरिकल्पना, प्राप्तवाधथति । तच्च यद्यगत्या सद्यतइति पक्षस्तदा नियमविधनिषेध एवार्थः । प्रत्ययलक्षणशब्देन तद्भिग्नं लक्ष्यते । भवतीत्यनेन तु ' न भवतीति । तथा च स्थानेन्तरतमसूत्रे भाष्यम्, नानेनान्तरतमा निवर्त्यन्ते अपि तु अनन्तरतमा निवर्त्यन्ते इति । अत एव वार्तिककारोपि वक्ष्यति । उभयप्राप्तौ कर्मणीति प्रतिषेधे ऽकादिप्रयोगे ऽप्रतिषेध इति ।अस्मिन्पक्षे उभयप्राप्ताविति परिशेपिता षष्ठीत्यादिक्रमेण व्याख्येयं न तु विहितति । यदि तु दोपत्रयगौरवपरिहारार्थ प्रत्ययलक्षणसूत्रं यथाश्रुतं व्याख्याय, अ. खएन ज्ञापकात् स्थानिवत्सूत्रस्य प्रत्ययलोपेतरविषयकता क-'