________________
शब्दकौस्तुभः । [१ . प्रत्ययलक्षणमपि न स्यात् । वर्णाश्रये नास्ति प्रत्ययलक्षणमिति निषेधादिति चेन्न । नह्येवंरूपं वचनमस्ति । किं तु प्रकृतसूत्रे प्रत्यय लोपे तल्लक्षणमित्येवास्तु, यद्वा तल्लक्षणमित्यपि मास्तु, स्थानिचदित्यनुवृत्त्यैवेष्टसिद्धेः । एवं सति प्रत्ययलक्षणमित्युक्तेः फलं तत्पठ्यते । पुनः प्रत्ययग्रहणसामर्थ्याद्धि यत्कार्य प्रति प्रत्ययस्थासाधारणं रूपं निमित्ततया ऽऽश्रीयते सुप्त्वतित्वादि तदेव भवतीति लभ्यते । तेन मवे हितं गोहितमित्यवादेशो न भवति । सद्विधावचत्वमात्राश्रयणात् । तस्य च प्रत्ययाप्रत्ययसा. धारण्यात् । अथात्र नलुमतति निषेधः । तर्हि मुयशा इत्यत्र विसर्जनीयस्य सः स्यात्, सुवाडित्यादौ खरिचेति चा स्यादिति दिक् । इमागमे तु हलादौ सार्वधातुकइति प्रत्यय एव प्राधान्येनाश्रीयतइति वैषम्यम् । तस्माद्वर्णप्राधान्ये प्रत्ययलक्षणं नास्ति प्रत्ययप्राधान्ये त्यस्तीति विवेकः। अनेनैव न्यायेन न धातुलोप इत्यत्र धातुलोप इति बहुव्रीहिणैव सिद्धे आर्द्धधातुकग्रहणसामर्थ्यात्तत्त्वेन निमित्तता लभ्यते । तेन धिन्विकृण्व्योर्विचि लोपोव्योति वलोपस्य वल्लिमित्तत्वातत्रार्द्धधातुकतया विचो निमित्तत्वाभावाद् गुणो भवत्येव । तेन सुधे सुधेनौ । मु
धेनः । सुकः सुकौँ सुकर्ण इत्यादि भवति । पठन्ति च । • सुधे सुधेवारिवधात्सुराणां सुकारणे लाघवतश्च रामः । विशेषणे द्वे य इहादिकर्तुर्वेदेदधीती स हि कैयटीयइति । न च तोतोत्यादिव्यावृत्त्या आर्द्धधातुकग्रहणस्य सार्थक्यात्कथं साममिति वाच्यम् । यङ्लुकश्छान्दसत्वात् । भाषाविषयकपक्षे स्वार्द्धधातुकग्रहणमावर्त्य सामर्थ्यमुपपादनीयम् । नन्वेतत् कितिक्त्येतत्सूत्रस्थभाष्येण सह विरुद्धम् । पूर्वस्मिन्योगे यदार्चपातुकग्रहणं तदनवकाशामिति तत्रोकत्वादिति चेन्न । अना