________________
१ पा. ९ आ.
शब्दकौस्तुभः ।
३२७
लाः संज्ञा लोपसंज्ञां न बाधन्ते । एकसंज्ञाधिकारादन्यत्र संज्ञानां बाध्यबाधकभावो नास्तीति कडारसूत्रे वक्ष्यमाणत्वात् । मत्ययस्यति शक्यमकर्त्तुम्। न चैवं लुक्तद्धितलुकीति विधीयमानमदर्शनं गोस्त्रियोरित्यनवृत्तेगशब्दस्यापि स्यादिति वाच्यम् । गोरुपसर्ज्जनस्येति योगं विभज्य स्त्रियाः लुक्तद्धितलुकीति सूत्रे स्त्रीग्रहणस्यैवानृवर्तन संभवात् । अन्यथा प्रत्ययग्रहणे कृतेपि गमेर्डोर्लुक् स्यात् । कंसीयपरशव्ययोर्यभत्र लुक् चेति लुगपि प्रकृतेर्न भविष्यति। ङयाप्प्रातिपदिकादित्याधिकारात्प्रातिपदिकात्परस्य लुग्विधानात् । कृतोपि हि प्रत्ययग्रहणे कमेः सः कंसः परान् शृणाति परशुरिति उकारसकारयोर्लुक् प्राप्त एवमेव परिहार्यः । न चैवं यञञोरेव लुगस्तु विधानसामर्थ्याच्च यञलकां विकल्पः । वेत्यनुक्तिस्तु यवनञ्भ्यां मुक्तऔत्सर्गिकस्य श्रवणं मा भूदित्येवमर्थमिति वाच्यम् । यत्रञ्लुकामेककालप्रतीतानामुद्देश्य विधेयभावासम्भवात् । ट्युट्युलौ तु ट्वेत्यत्र तु घकालतनेष्वित्यनद्यतने लङिति च ज्ञापकाद्वाक्यभेदमाशिरस युट्युलोस्तुड् विधीयते । तस्मादप्रत्यय निवृत्तये तावत् प्रत्ययग्रहणं न कर्त्तव्यम् । स्थानिविशेषसमर्पणार्थम पिन । तथाहि । अत्रिभृगुकुत्सेत्यत्र तावत् यस्कादिभ्योगोत्रइत्यतो गोत्रइत्यनुवर्त्तते । तेनात्र्यादिभ्यो यो विहितस्तस्य लुक् सिद्धः । जनपदेलु बित्यत्र तु ङयाप्प्रातिपदिकात् प्रत्यय इत्यनुवृत्तेः । जनपदे विहितस्य चातुरर्थिकप्रत्ययस्य लुप् । लवणालगित्यत्र प्रकृतत्वाहक एव । सर्वत्रापि इह प्रत्यय इत्यस् पष्ठी कल्पयिष्यते तस्मादित्युत्तरस्येति । स्यादेतत् । स
देशार्थं प्रत्ययग्रहणम् । तेन यवनोश्च सुपोधातुप्रातिपदिकयोरित्यादिषु यत्रानेकाल् प्रत्ययस्तत्रालोन्त्यस्येति न भ