________________
शब्दकौस्तुमः ।
[ १ अ०
1
प्रसक्तस्पानुच्चारणं लोपसंज्ञं स्यात् । संज्ञाप्रदेशा लोपोन्योर्वकीत्यादयः । अर्थस्यैषा संज्ञा न तु शब्दस्य । महासंज्ञाकरणसामर्थ्यात् । नन्वेवं प्रदेशेष्वेक लोप इति लौकिकोर्थो ग्रहष्यते । पशुरपत्यं देवतेतिवत् । तत्किं संज्ञयेति चेत् । नं । प्रसक्तस्येत्येवंरूपविशेषलाभाय सूत्रारम्भात् । अन्यथा दधिमध्वित्यादौ नुगागमप्रसङ्गात् । अस्ति हि तत्र किपोदर्शनम् । तच्च लोप इति प्रत्ययलक्षणापतेः । नन्वस्त्वेवं वार्तिकमते, भा व्यमते तुप्रत्ययलक्षणसूत्रं नियमार्थम् । तत्कथं दध्यादौ तुक्प्रसङ्गः । स्थानिवत्सूत्रं तु न तुकं प्रति प्रवर्तयति । षष्ठीग्रहणस्य तत्रानुर्वित्तत्वात् । अत एव ग्रामणीरित्यादावणकार्य न भवति । तथा च भाष्यरीत्या संहितावसानयोर्लोकसिद्धत्वादिति वक्ष्यमाणन्यायेनेदं सूत्रं मास्त्विति चेत् । न । घटङ्करोति ग्रामे तिष्ठतीत्यादौ त्यब्लोपइति पञ्चम्यापत्तेः । अग्निमीळइत्यादौ चादिलोप इति निघातप्रतिषेधापत्तेश्च । आरब्धे तु सूत्रे तत्र शास्त्रतो लोकतो वा ल्यपश्चादीनां चाप्रसक्तत्वानोक्तदोषः । ननु वार्त्तिकमते प्रसक्तस्येत्युक्तेोपि ग्रामणीरित्यत्र वृद्धिः T स्यात् । कर्मण्यणः प्रसङ्गसत्त्वादिति चेत् । न । वासरूपन्यायेन पक्षे ऽणः सम्भवेपि क्विप्पक्षे तेनाणप्रसङ्गस्य बाधितत्वात् । वैकल्पिकयोरेकानुष्ठाने तस्मिन्प्रयोगे इतरानुष्ठापकशास्त्राप्रामायस्य शास्त्रसिद्धत्वात् ॥
३२६
प्रत्ययस्य लुकलुलुपः ॥ अनेकसंज्ञाकरणसामर्थ्यात्तन्त्रावृत्त्याद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते । लुलुलुपुशब्दैः कृतं प्रत्ययादर्शनं क्रमादेतत्संज्ञं स्यात् । संज्ञाप्रदेशा लुक्तद्धितलुकि, जुहोत्यादिभ्यः श्लुः, जनपदेलुबिति । विधिप्रदेशेषु भावि संज्ञा विज्ञानान्नान्योन्याश्रयः । विशेषविहिता अप्ये