________________
३२४
[ १ अ०
शब्द कौस्तुभः । त्तिरिति दिक्वनीयिषतीत्याद्यसिद्धिरिति च दूषणयोर्भाष्येनुक्ततया भाष्यं दूषणान्तराणामप्युपलक्षणमिति स्थिते औजढादत्यभ्यासे कारादेशोपि विधेयः स्यादिति वार्त्तिके दूषणान्तरस्यापि देयत्वात् । तदेवं वार्त्तिकं रचनीयम् । ओद दादशस्य चदुतुशरादेरभ्यासस्योत्सनि । ततोल्लोपवतो णिचोत् । अल्लोपवतोङ्गस्याभ्यासस्य णिचोत्स्यात् । औजढत्, आञ्चकदिति । न द्वितीयः । यत्र द्विरुक्ता व म्यासस्योत्तरखण्डस्याद्याजवर्णस्तत्र स्थानिवदिति हि भाष्यस्य फलितार्थः । अस्ति च हतशब्दस्य द्विरुक्तौ प्रक्रियादशायामुत्तरत्रावर्णः । ननु पुनः प्रवृत्तेन टिलोपेनापहारान्नास प्रयोगे समवैतीति चेत् । किं ततः । नहि प्रयोगसमवायित्वं विशेषणं भाष्ये दत्तम् । एवञ्च नुनावायपतीत्यादौ द्वित्वृत्तिवेलायामवर्णाभावेपि पश्चाद्भाविनं तमाश्रित्य यथा स्थानिवद्भावस्तथा हतशब्दस्य पश्चात्तद्विर हेपि, अध्यजीगपदित्यत्र तु स्थानिवद्भावे सत्यजादितया णिच एव द्वित्वं स्यात्तथा च न द्वित्वमवृत्तिवेलायां नापि पश्चादवर्णपरतेत्यचिकीर्त्तदित्यादाविव न स्थानिवद्भावः । एवं चोवर्णस्थानिकस्यैव स्थानिवद्भाव इति दुराग्रहो निर्मूल एव । अत एव लोपः पिबतोति सूत्रे ऽपीप्यदित्यत्र पिवतेण युकि चङि उपधालोपे च तस्य स्थानिवत्वात्पायशब्दस्य द्विरुक्तिरिति वृत्तिग्रन्थोपि सङ्गच्छते । एवं चाञ्चकदित्येव साधु, न वाचकदिति । अङ्कापयति आञ्चीकपदित्यादि तु दुरापास्तम् । अल्लोपस्य दुर्वारत्त्वात् । अकारोच्चारणं त्वभ्यासे Sकारश्रुत्यादिना चरितार्थम् । यदप्परलापित्वं स्थानिवत्वं चेत्याद्युक्तम् । तदपि न । चिन्तेरिदित्करणेन घुषिरविशब्दने इत्येतत्सूत्रस्थभाष्येण च णिज्यिकल्पस्य सुस्थतया अल्लोपविक
·