________________
१ पा. ८ आ. शब्दकौस्तुभः । देश इति भाष्यएव स्पष्टम् । इदञ्च वार्तिकमतमनुसृत्योकम् । तत्र लिटि लिङीत्यादीनां परसप्तमीत्वाभ्युपगमात् । भाष्यमते त्वार्द्धधातुकीयाः सामान्येन भवन्तीत्यभ्युपगमाल्लिटीत्यादयोपि विषयसप्तम्यवेत्युक्तं स्थानिवत्सूत्रे । तन्मते त्वचीत्यस्य जग्ले इत्यादि व्यावय॑म्बोध्यम् । तथाहि । आदेच इति सूत्रे ऽशीति परसप्तमीति पक्षे शिदिति कर्मधारयाश्रयणाद्यास्मविधिस्तदादावल्ग्रहणइत्यस्य प्रवृत्त्या आदिशितोन्यस्मिन्परे विधीयमानमात्वं लावस्थायां क्रियते । अतो न स्थानिवत् । न चान्तरङ्गत्वात्तिवादिष्वेशि च कृते आत्वं स्यात्तथा च स्थानिवत्त्वं दुर्वारमिति वाच्यम् । नसम्प्रसारणेसम्प्रसारणं ल्लिटिवयोय इति द्विलकारकनिर्देशमाश्रित्य तं च तत्रानुपयुक्तत्वादिहानुवर्त्य ल्लिटि तु लावस्थायामेवेत्यात्वविधौ व्याख्यानात् । कथं तर्हि जेघीयते देध्मीयत इति भाष्यवृत्त्यादिषु प्रत्युदात्हतमिति चेत् । प्रातिशाख्यरीत्येत्यवेहि । तथाहि । अनुस्वारो व्यजनं चाक्षराङ्गमित्युक्त्वा स्वरान्तरे व्यञ्जनान्युत्तरस्येति तत्र मूत्रितम् । एवं च नेनिजत्यनेनिजुरित्यादावेकाच्कस्य धातोः सम्पूर्णस्य द्विवेचनादभ्यस्ताश्रयमद्भावजुसादि सिध्यतु । द्वयच्के तु मध्यवर्तिनां हलामुत्तराङ्गत्वात्प्रथमाजन्तमेव द्विरुच्यताम् । यथा दरिद्रातौ द इति । जाग” जा इति । न चैतावता क चिद्रूनिष्टमापद्यते येन प्रातिशाख्यपरिभाषामुपेक्ष्य नटभाविद्यञ्जनानीति चाश्रित्य दर जाग् इत्यादि द्विरुच्यते । अत एव चतुरश्छयतावाद्यक्षरलोपश्चेति सङ्गच्छतइति दिक् । यदा तु पाष्ठभाष्यवार्तिकरीत्या द्वितीयाजवधिक एकाच गाते , गालिटीति च विषयसप्तम्याश्रीयते , अनैमित्तिकमात्वं शिति तु प्रतिषेध इति वा अशितीति विषयसप्तमी वा आश्रीयते, तदा