SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः। [१० हापि प्रत्ययान्तरेणाव्यवहितः परो गृह्यते । तेन द्वित्वनिमिते अजादौ प्रत्यये प्रत्ययान्तरेणाव्यवहिते परे सति योजादेशः स स्थानिवत्स्यादिति सूत्रार्थः । एवं च चक्रतुरित्यादौ न काप्यनुपपत्तिः । वक्ष्यमाणज्ञापकवलेन णिचा व्यवहिने प्रवृत्तावपि दिदयनीयिषतीत्यादावनेकप्रत्ययव्यवधानादप्रवृत्तिः । अपी. प्यदित्यत्र वर्णव्यवधानपि प्रत्ययान्तराभावात्प्रवृत्तिः । अनुवादे परिभाषानुपस्थानपि निर्दिष्टपरिभाषाकर्तव्यस्य निर्वाहश्चेति बोध्यम् । अत एवेह परस्मिन्नित्यनुवर्ततइति न्यासकारः । तथा 'द्विवचनेनेह प्रत्ययाक्षेपं वदन् णिज्भिन्नेन व्यवहिते ज्ञापकस्या. महात्तिं ब्रुवन्कैपटोप्येतदभिरैति । उर्णनविषतीत्यादिसिद्धये तु सद्भावभावितामात्रेण निमित्ततोत स्वीक्रियतएवेत्यवधेयम् । न. न्वेषमरिरिषतीति न सिद्धयेत् । ऋधातोः सनि स्मिपूर्झज्वशांसनि इत्तीटि कृते इस्शब्दनिमित्तकस्य गुणस्य स्थानिवद्भाचे अजादोर्द्वितीयस्येतीसो द्वित्वप्रसङ्गात् । इष्यते तु रिस्शब्दस्य द्वित्वम् । अत्रोच्यते । न हि कार्या निमित्ततयाश्रीयतइति दीधीवेवीटामित्यत्रोपपादितत्वानेह इस शब्दो निमित्तम् । अतो न स्थानिवद्भावः । न चैवं सन्नन्तस्य कार्यित्वादूर्गुनविषतीत्यपि न स्यादिति वाच्यम् । मत्वर्थीयेनेनिना कार्यमनुभवत एव कार्यित्वलामात् । तत्र तु द्वितीय एकाच् द्वित्वरूपं कार्यमनुभवति न तु सन् । अरिरिषतीत्यत्र तु रिस्शब्दस्यैव कार्यभाक्त्वमिति वैषम्यात् । नन्वेवमचीत्यस्य जेधीयते देध्मीयतइति व्याव] न सङ्गच्छते । घीय ध्मीय इति द्वितीयाजवधिकस्यैकाचः कार्यतया यङोष द्वित्वनिमित्तत्वाभावादिति चेत् । सत्यम् । अधिजगे इत्येवाग्रहणव्याव_मस्तु । तत्र हि गाइनल्लिटौति द्विलकारकनिर्देशमाश्रित्य लावस्थायामेत्र गाङा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy