________________
३१२
शब्दकौस्तुमः । [१ अ. तीत्यत्रापि द्वयेनेकेन वा वर्णेन यथासम्भवं व्यवधानाण्णत्वं न स्यात् । न च वचनसामर्थ्यात्स्थानिवद्भावकृतं व्यवधानमाश्रयिष्यते वृत्रघ्न इति कुत्वइवति वाच्यम् । निरणिति दुरणितीत्यत्र चरितार्थत्वात् । न चैवं निर्दुरोरनितरित्येव ब्रूयात् । न त्वनितेरन्त इति सामान्यलक्षणं प्रणयेदिति वाच्यम् । आवृत्तिमाश्रित्य हे माणित्यत्र णत्वस्य प्रतिप्रसवार्थ निर्दुरोरित्यपेक्षया ऽन्त इत्युक्तावक्षरलाघवानुरोधाच्च सामान्यलक्षणप्रणयनसम्भवात् । तस्मादाष्टमिकभाष्यपोलोचनेनेह णत्वग्रहणं न कर्तव्यमिति निर्णीयते । अत एव व्यूढोरस्केनेत्यत्र णत्वं न । अन्यथा विसर्गस्यादत्वेन तदादेशस्य सस्य स्थानिवद्भावाण्णत्वं स्यात् । इह णत्वग्रहणस्य प्रयोजनाभावस्तूक्त एव । ततश्च तस्य दोषः संयोगादिलोपलत्वयोरित्येव वाच्यम् । वस्तुतस्तु तदपि न वाच्यम् । पूर्वत्रासिद्धे चेति यसिद्धत्वादेव न्यायसिद्धमित्युक्तम् । तच्चासिद्धत्वमनित्यम् । अधुनेतिवदमुनेति वाच्ये नमुनइत्युक्तेर्नेति योगविभागात् । नुटीति वाच्ये नामीतिलिङ्गाच्च । अनश्व इत्यादेरङ्गस्येत्यनेन व्यावृत्तौ सत्यामपि अक्षण्वन्त इत्यादौ हि दीर्घ बारायितुं हि नामीत्युक्तम् । रुधादिभ्यः श्रम् श्नानलोप इति सूत्रद्वये भाष्यकैयटाद्यालोचनेनारम्भसामर्थ्यात्सन्निपातपरिभाषाया इवासिद्धत्वस्याध्यविशेषाद्वारे माप्ते नरसीत्युक्तिरिति चेन्न । कति तुग्रहणादिना समिपातपरिभाषाया अनित्यत्वज्ञापनात्सामर्थ्याद्वाध इति पक्षेप्यक्षण्वन्त इत्यादावुभयबाधे गौरवाच्च । तस्मादनित्यताज्ञापनार्थमेव तत् । तेन सिद्धकाण्डमपि संगृहीतं भवति । एतेन रामो रामेभ्य इत्यादौ रुत्वस्यासिद्धत्वादोरुकारस्येत्संज्ञालोपो कथं स्यावामित्येतदपि समाहितम् । प्रत्ययः परश्वेत्यादिलिङ्गा