________________
१ पा. ८ भा. शब्दकौस्तुमः । 'सिद्धकाण्डे श्चुत्वं धुत्वइति वार्तिकव्याख्यावसरे कैयटेनोक्तम् । मधुगितीष्यते मधुडिति प्रामोतीति । ततु सकारोपदेशसामादिति बोध्यम् । सन्श्चोततीत्यत्र शितुगित्यस्याप्रवृत्त्या सकारश्चरितार्थ इति चेत्ताह क्वौ लुप्तमिति समाधेयम् । कुस्मनाम्नोवेत्यत्र कूरिति माधवादात्दृतं सम्यगेव । तत्र सामर्थ्यविरहेण संयोगादिलोपाप्रवृत्तोति दिक् । स्यादेतत् । इह संयोगादिग्रहणं मास्तु । न चैवं वाक्यर्थमित्यादौ स्कोरीत लोपापत्तिः । स्कोः संयोगेत्यत्र झलोझलीत्यतो झल इत्यनुवर्तते । तच्चोपसर्जनस्यापि संयोगेत्यस्य विशेषणम् , न तु प्रधानयोरपि स्कोः । अव्यभिचारात् । ततश्च झलन्तो यः संयोगस्तदाघोः स्कोर्लोपः स्यादिति सूत्रार्थात्,बहिरङ्गतया यणोसिद्धत्वाद्वा । अत एव हि दध्यत्रेत्यादौ संयोगान्तलोपो न प्रवर्तते । तथा चाष्टमे वार्तिकम् । न वा झलो लोपादाहिरङ्गलक्षणवाद्वोत । न चैवमपि काष्ठत राष्ट्ररक् इत्यादि न सिध्येदेवेति वाच्यम् । अनभिधानात्तत्र किप एव दुर्लभत्वात् । अनभिधानं च काष्ठशगेव नास्तत्यिाष्टमिकभाष्यबलेन न्यायसाम्यानिीयतइति । अत्रोच्यते । कुस्मयतेः कूरित्यादिसिद्धये संयोगादीति वाच्यमेव । किञ्च तक रक् इत्याद्यर्थमपि वक्तव्यम् । न चानभिधानम्। प्रमाणाभावात् । कैयटादिभिरुदात्तत्वाच । न च काष्ठशगेव नास्तीति भाष्यं तत्र प्रमाणम् । न्यायवैषम्यात् । तथाहि । काष्ठशक स्थातेत्यत्र झल्परो यः संयोगस्तदादेः ककारस्य लोपमाशङ्कय तदुक्तम् । तेन यत्र कलोपप्रसक्तिस्तदभिप्रायकमनभिधानम् । अत एव कान्तेभ्यः क्विप नेत्येवम्परतया तद् व्याख्यातम् । न च णिजन्तेभ्यः क्विपि कलोपप्रसक्तिरस्ति । णिलोपस्य स्थानिवद्भावात् । न च पूर्वत्रासिद्धेचेति तनिषेधः । संयो