________________
३०८
शब्दकौस्तुमः । [१० स्य सम्यगुढ़तत्वादिति । एवं हि वदन् तत्रत्यपरिहारस्याव्यापकतामेकाचसूत्रोक्तस्यैवावश्यादर्तव्यतां चाभिप्रति। न च यथाश्रुतरूपपक्षे गृहीतमित्याद्यसिद्धिः । अङ्गसंज्ञाप्रवृत्तिवेलायां यथानुतरूपस्यैव तत्र सत्त्वात् । ग्राहितादौ तु नैवम् । एकाच इति समाधानं तु णिभिन्नविषयकमेव । तस्मात् , यङ्लुङन्ताणिज. न्ताच्च यङन्ताच्च ग्रहेरिटः । द्विधा त्रिधा चतुर्की च दीर्घो नेति व्यवस्थितम् ॥ माधवग्रन्थस्तु विहितविशेषणपक्षस्य मुख्यतां पक्षान्तराणामभ्युच्चयतां च परिकल्प्य कथं चिन्नेय इति प्रतिभातीति दिक् । तस्य दोष इत्यादेरयमर्थः । तस्य पूर्वत्रासिद्धे. चेत्यस्य स्थलत्रये दोषः । अतिप्रसक्तिः। तस्मात्तत्र स्थानिवद्भावस्य प्रतिप्रसवः कर्तव्य इत्यर्थः । तेन वाक्यर्थ वास्यर्थमित्यत्र स्कोरिति लोपो न । निगार्यते । निगाल्यते । अचिविभापेति लत्वं सिद्धयति । तथा माषवपनीत्यत्र णत्त्वं न भवति । अल्लोपस्य स्थानिवत्वेन नकारस्य समासान्तत्त्वाभावात् । न चासत्यापि स्थानिवद्भावे डीवेव समासान्तो न तु नकार इति वाच्यम् । डीबुत्पत्तेः प्रागेव समास इति द्वितीये वक्ष्यमाणत्वात। एवं स्थिते तक्षयतेः क्विपि तक , रक्षयते स्तु रक् , इत्यादि बोध्यम् । अत्र हि संयोगादिलोपे कर्तव्ये णिलोपस्य स्थानिबद्धावान तत्मवृत्तिः । संयोगान्तलोपे तु स्थानिवद्भावनिषेधाद्भवत्येवासौ । गोरट् इति तु शुद्धात्वियपि बोध्यम् । यत्त्वचः परस्मिनिति सूत्रे दध्यत्रेति भाष्यमुपादाय कैयटेनोक्तम् , पूर्वत्रासिद्धे चेत्येतदत्र नास्ति, तस्य दोष इत्यत्र संयोगादिलोपस्य संयोगोपलक्षितलोपोपलक्षणत्वादिति । तन्न वास्तवम् । किन्तु तत्रत्यपूर्वपक्षिणोभिप्रायवर्णनमात्रम् । अत एव नपदान्तेति सूत्रशेषे तेनैवोक्तम् । स्कन्दयतेः स्कन् । तक्षयतस्तागति । यतु