________________
१ पा. ८ आ. शब्दकौस्तुमः ।
३०७ ष्यति । न हि यङ्यङ्लुकोः स्वरे ऽर्थे वा कश्चिद्विशेषोस्ति । येन यङयेव साधयितुं क्लिश्येत । एवञ्च माहितमित्यायपि सि द्धम् । पूर्वस्मादपि विधौ स्थानिवद्भावेन णिचा व्यवधाने सति ग्रहोलिटीति दीर्घस्याप्रवृत्तेः । सूत्रमते तु विहितविशेषणाश्रयणाद ग्राहितमित्यादौ न दीर्घः । अत एव यङन्तात्तृचि जरीगृहीते. त्यत्र न दीर्घः स्थानिवद्भावात् । सूत्रमते विहितविशेषणाच्चेति स्थितम् । यलुगन्तात्तु तृजादाविटो दीर्घो भवत्येवोत माधवः । द्विः प्रयोगो द्विवचनं पाष्ठमिति सिद्धान्तात् । ग्रहेविहितत्वानपायात् । यङ्लुको ऽनैमित्तिकतया ऽज्झलादेशतया लु. का लुप्तत्वाच्च स्थानिवद्भावोपि नास्तीति माधवस्याशयः । व. स्तुतस्तु यङ्लुक्यपि इटो दीर्घो ऽनिष्ट एव । एकाचोद्वेपथमस्येति सूत्रे भाष्यकैयटादिपोलोचनया तथैव निर्णयात् । तथा च तत्र ग्रहेरङ्गादिति भाष्यमुपादाय कैयट आह । तृचो हिजरिगृहीत्यङ्गं न तु ग्रहिः। विशेषणसामोद्धि यथाश्रुतरूपाश्रयणमिति । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं तथापि युक्तिसाम्याघङ्लुङन्तपि न दीर्घ इति लक्ष्यते । अत एकाचोद्वे इति सूत्रे हरदत्तोपि यङन्ते दीर्घमाशङ्कयाह । एकाचउपदेशइत्यतो दीर्घविधावेकाग्रहणमनुवर्ततइति । न ह्यत्र पक्षे यङ्लाक दी. घस्योक्तिसम्भवोप्यस्ति । नन्वेवं ग्रहोलिटीति सूत्रे यङ्लोपे चोक्तमिति वार्तिकव्याख्यावसरे स्थानिवद्भावाद्विहित तविशेषणाश्रयणाद्वा यङन्ते दीर्घ परिहरन् कैयटो विरुध्येत । यङ्लुगर्थे यथाश्रुतरूपाश्रयणस्यैकाग्रहणानुवर्तनस्य वा आव. श्यकतया तेनैव गतार्थत्वादिति चेन्न । ग्रहोलिटीत्यत्रत्यकैयटग्रन्थस्योपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्ते उपायान्तराभिधानपरत्वात् । अत एव तत्र कैयट आह । अन्यत्रास्य दोष