________________
शब्दकौस्तुमः । [१ अ० त्ययः । अर्कः । पाचयतेः क्तिच् । पाक्तिः । चोः कुरिति कुत्वे णिलोपो न स्थानियत् । इह सूत्रे जश्चवित्येव सिद्धे विधिग्रहणं द्वन्द्वाश्रयेण विध्यन्तरोपसंग्रहार्थम् । तव्युत्पादनार्थ च क्विलुगित्यादि वार्तिकमिति निष्कर्षः। तत्रापि क्विचपरनिासोपधानां ग्रहणमावश्यकम् । लुक ईकारप्रश्लेषेण गतार्थत्वात्कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् । चजोरिति कुत्वे वोदाहरणमन्वेषणीयम् । पूर्वत्रासिद्ध च न स्थानिवत् । पापच्यते: क्तिच् । पापक्तिः । यायज्यतेायष्टिः । पाचयतेः पाक्तिः । या. जयतेाष्टिः । इहाल्लोपणिलोपौ कुत्वषत्वयोर्न स्थानिवत् । एवं लेहयतेलेढिः । दोहयतेयॊग्धिः । वेशयतेर्वेष्टिः । दाशयतेर्दाष्टिरित्यायुधम् । न्यायसिद्धं चेदम् । अचः परस्मिनित्यतिदेशं प्रति त्रिपादीस्थस्यासिद्धतया तस्मिन् कर्त्तव्ये ऽतिदेशाप्राप्तः । न चैवं स्थानिवत्सूत्रस्याप्यप्रवृत्तौ राम इति विसर्गों न स्यादिति वाच्यम् । प्रत्ययः परश्चेत्यादिनिर्देशैभॊभगोअघो इति सूत्रे ऽश्ग्रहणेन च सत्मवृत्तापितत्त्वादित्यवधेयम् । एवं स्थिते द्विवचनसवर्णानुस्वारदीर्घजश्चरः सूत्रे न पाठ्याः । किं तु नपदान्तवरेयलोपस्वरेष्वित्येव पाव्यमिति भाष्यवार्तिकयोः स्थितम् । स्यादेतत् । याद दीर्घग्रहणं त्यज्यते तार्ह साप्तमिके दीर्घविधौ स्थानिवद्भावः प्रसज्येत । तथा च चिण्णमुलोरति सूत्रे पडताणिजन्ताद्वा णिाचे तताश्चाण अशंशामि अशामीति यवुनडियन्ते तम सिद्धयेत् । न च दीर्घग्रहणसामर्थ्यात्स्थानिपद्भाववाधः कमर्णिसूत्रे हरदत्तायुक्तरीत्या चिण्णमुलोदीर्घ इत्यप्र कैयटायुक्तरीत्या चाहिडि अहोडीत्येतत्सिद्धया अहेडीत्यस्य निवृत्त्या तस्य चरितार्थत्वात् । उच्यते । णित्वजात्यैक्यं गृहीत्वा अशामीति सिद्धम् । अशंशामाति तु यङ्लुगन्ताण्णिचि भवि