________________
शब्दकौस्तुमः । [१ अं० प्रत्यू सिद्धः । तथापि तस्य स्थानिद्वारा अनादिष्टादचः पूर्वत्वेन णिलोपस्य स्थानिवद्भावादचोणितीति वृद्धिप्रसङ्गः । तस्मात्क्वौ लुप्तं नेत्येव शरणम् । यत्तु लोपो व्योरिति सूत्रे कण्डूयतेः क्यजन्तादप्रत्यये कण्डूः कण्डवाविति व्युत्पादयन् कैयट आह । अल्लोपस्य स्थानिवद्भावाद्यण । तस्य ऊत् । न च ऊठि कर्त्तव्ये स्थानिवन्त्वेन प्रतिबन्धः स्यादिति वाच्यम् । पकारस्यादिष्टादचः पूर्वत्वादिति, तत्तु स्थानिद्वारकं पूर्णत्वमनित्यमित्याश्रित्य तद्रीत्या तु दयूरित्याप ससाधमेव । ननूभयथापि दयूरित्यत्र प्रत्ययलक्षणेन वृद्धिः स्यादेवेति चेत् । न । बहिरङ्गस्य ऊठो हाई प्रत्यसिद्धत्वात् । एवं च स्थानिवद्भावे सत्यपिन का चित्क्षतिः। बहिरङ्गत्वेनैव सर्वसमाधानात् । तस्माइयारीत पक्षद्वयेपि सिद्धयतीत्येव तत्त्वम् ।नन्वेकदेशविकृतस्यानन्यत्वादिव औत्स्यादिति चेन्न । निरनुबन्धपरिभाषया अधातुग्रहणानुवृत्तेर्वा अक्षयूरित्यत्र न औदिति दिव औत्सूत्रे भाष्ये एव स्पष्टत्वात् । यद्यबिगिदचामिति सूत्रे अधातुभूतपूर्वादित्यर्थस्तथापीह शब्दाधिकार इति भावः । एतेन हलिचेति दीर्घः दीव्यतीति नामधातुप्रकरणे कौमुदीप्रासादौ प्रत्युक्तौ । दिवोर्ड विरिति न्यासोहितसूत्रेण डिविरिति वदन्माधवोपि दिव्यतीति ह्रस्वमेवोपजगाम । प्रकृतमनुसरामः । द्विवचनादौ तु ओः सुपीति यण । दय्वौ दय्व इत्यादि खलपूवत् । कण्डूः कण्डुवौ कण्डुव इत्यादि तूवडेव । संयोगपूर्वकतया यणो ऽप्राप्तोरति दिक् । अत्रायं संग्रहः । सख्युरोमान पदस्त्वं च क्वौ लुप्तस्य निदर्शनम् । अनित्यत्वे पिपठिषि क्वौ विधौ लौर्द्वयोर्दयूः । लुक् न स्थानिवत् । आमलक्याः फलम् आमलकम् । फले लुकः प्रत्याख्यानपक्षे तु पञ्चभिः पद्वीभिः क्रीतः पंचपटुरित्युदाहार्यम् । तथा पंच इन्द्राण्यो ऽग्नाय्यश्च देवतास्य पञ्चेन्द्रः पञ्चाग्निः डीषा स.