________________
शप
१ पा. ८ आ. शब्दकौस्तुभः । नाश्रयणात् । वार्तिकमते छान्दसो वर्णलोपः । झषस्तथोरिति धत्वम् । न च तस्मिन्कर्त्तव्ये पूर्वस्मादपीति स्थानिवद्भावः। पञ्चासमासस्यानित्यतायाः पूर्वसूत्रएवोपपादितत्त्वात् । घस्य झलाञ्जशिति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । समाना ग्धिः सन्धिः । सहस्यस सज्ञायामिति सूत्रात्स इत्यनुवर्त्तमाने समानस्य छन्दस्यमूर्द्रप्रभृत्युदष्विति सूत्रेण समानस्य सभावः । बन्धामिति भसेलोट् । तसस्ताम् । शपः इलुः । अन्तरङ्गत्वाद् द्वित्वमभ्यासकार्यम् । ततो घसिभसोरित्युपधालो. पादि प्राग्वत् । चरि । जक्षतुः । जक्षुः । घसेलिट् अतुस् उस् च । गमहनेत्युपधालोपः । खरि चेति चर्व प्रति न स्थानिवत् । तत्र वार्तिकम् । स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवदिति । तेनान्यः स्थानिवदेव । पञ्चभिररनिभिः क्रीताः पश्चारत्नयः । वेदे तु पश्चारत्न्यः । जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्ग्युपधाया इति गुणाभावे यण । तस्य स्थानिवद्भावादिगन्तकालेत्यादिना पूर्वपदप्रकृतिस्वर इत्याहुः । यद्यपि अ. सिद्धं बहिरङ्गमित्यनेनापीदं सिध्यति तथापि अकृतव्यूहपरिभाषामाश्रित्य योज्यम् । अचितीको खट्वक इत्यत्र हूस्वान्तेन्त्या. त्पूर्वमित्यस्य क्रमेण प्रवृत्त्यप्रवृत्ती फलमिति तु पूर्वसूत्रे एवोक्तम् । न च तत्र बहिरङ्गपरिभाषायाः प्रसङ्गोस्ति । किर्योगिर्योः । व्युत्पत्तिपक्षे हलि चेति दीर्घः प्राप्तः । यणः स्थानिवद्भावान्न भवति। अच इरित्यधिकारे भुजेः किच्च, कृगृशपृकुटिभिदिछिदि. भ्यश्चेति इ. स च कित् । यत्तु हरदत्तेन न्यासकृता च कृयोरिच्चेत्युपन्यस्तं तत् क चिदुणादिवृत्तौ अन्वेषणीयम् । वाय्वोः। इह यलोपो न । अस्मिंश्च वार्तिके स्वरग्रहणमात्रमावश्यकम् । कियोगियोंरिति तु उपधायां चेति सूत्रे वृत्तिकारोक्तरीत्या उ