________________
३००
शब्दकौस्तुभः । [१ ० त्वात् । भाष्ये तु आकर्षिक इत्युदाहृतं, तदापाततः । ष्ठलो लिस्वसामर्थ्यात् स्थानिवद्भावकृतव्यवधाने सत्यपि लित्स्वरस्य सुवचत्वात् । घ्नन्तीत्यादौ कुत्त्ववत् । सवर्णानुस्वारयोश्शिण्डिापिण्डिानसोरल्लोपोत्रन स्थानिवत् । अनुस्वारस्यानादिष्टादघः पूर्वत्वं तु स्थानिद्वारेत्युक्तम् । यद्यपि सवर्णग्रहणमात्रेणानुस्वारोप्याक्षेप्तुं शक्यते तथापि विशेषापेक्षं ज्ञापकामित्यपि सम्भाव्यत । तथा च यत्र न परसवर्णप्रसङ्गः शिंषन्चीत्यादौ वत्र स्थानिवद्भाव निषेधुमनुस्वारग्रहणम् । अचः परस्मिन्निति सूत्रे उक्तरीत्या अभ्यासस्यासवर्णइत्यादिषु सवर्णइति निषेधस्य लब्धावकाशतया शिण्डीत्यादेरापि असि
यापचेश्चेति दिक् । दीर्घ । प्रतिदीन्ना । इह हलि चीत दीर्षे ऽल्लोपो न स्थानिवत् । यत्तु काशिकायामुक्तम् उपधायां चेति दीर्घ इति, तत्मामादिकम् । तथा च उपधायां चेत्यत्रोक्तम् । प्रतिदीन्वेत्यत्र हलिचेति दीर्घ इति । यद्वा । आचारकिबताकि चेति किपि समाधेयम्। नन्वेवमनुनासिकस्य किझलो. रिति दीर्घः स्यात् । सत्यम् । अकृतव्यूहपरिभाषया भाविनमल्लोपमालाच्यान्तरङ्गोपि दीर्थो न करिष्यते, जग्मुष इत्यत्रे. डागमनकारादेशाविवति बोध्यम् । ननु स्थानिवत्त्वाभावेप्यसिदं बहिरङ्गमित्यल्लोपस्यासिद्धत्वादी? न स्यादिति चेत् । न । कृतितुग्विधिग्रहणेन बहिरङ्गपरिभाषाया अनित्यत्वस्य ज्ञापितस्वात् । यथोद्देशपक्षे षाष्ठी परिभाषां प्रति दीर्घस्यासिद्धतयान्तरङ्गाभावेन परिभाषाया अप्रहत्तेश्च । जशि । सग्धिश्च मे । बधान्ते हरी । तथाहि । अदनं ग्धिः । अदेः क्तिनि बहुलं छन्दसीति पस्लादेशः । घसिभसोहलिचेत्युपधालोषः । सलोझलीति सकारलोपः । घिसकारे सिचो लोप इत्यस्य भाष्यकृता