________________
१ पा. ८ आ. शब्दकौस्तुभः । २९९ क्तिच् । कण्हूतिः । क्तिन्निति तु काशिकायां प्रमादः । अप्रत्ययादित्यनेन बाधात् । न च ज्ञप्तिरित्यादाविवेह आबादित्वकल्पनं बहुलग्रहणं वा शरणीकरणाहम् । भाष्यकारेणैव कण्डूये-: त्येव भवितव्यमिति वदता एतस्यापशब्दतोक्तेः । तस्मादयंक्तिजेव ततोल्लोपयलोपो अल्लोपस्य स्थानिवत्वादुवङ् ततश्छ्वोः शूडित्यूठ । न चोठ्यपि स्थानिवत्वम् । आदिष्टादचः पूर्वत्वात् । अत एव ऊठः पुनरुवङ् न भवति । सर्वे सर्वपदादेशा इत्याश्रित्य स्थानिद्वारकं पूर्वन्त्वं यद्यपीह वक्तुं शक्यते भाष्यमते लोलुवः पोपुव इत्यादौ यथा । तथापि स्थानिद्वारकं पूर्वत्वं काचित्कमेवति पूर्वसूत्र एवोक्तम् । तथा तिष्ठतेयङन्तात् क्तिच अल्लोपयलोपयोस्तेष्ठीतीति स्थिते अल्लोपस्य स्थानिवन्त्वादियन यलोपः। तेष्ठितिः । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोरेरनेकाच इति यणि यलोपे कृते पेप्तिरिति भवति । शो तनूकरणे । यङन्ताक्तिचि अल्लोपयलोपाल्लोपेषु पूर्वत्रासिद्धे नति स्थानिवन्त्वनिषेधाच्छशां प इति पन्खे कृते शाष्टिरिति भवति । एवं चेचीयतेश्चेक्तिरिति दिक् । तदेवं वरेयलोपति नैकं निमितं किं तु द्वे इति स्थितम् । के चित्त वरई इति ईकारं प्रश्लिष्य ईकारे परतो विधौ न स्थानिवदिति व्याचख्युः । तेनामलक्याः फलमामलकम् । नित्यं वृद्धशरादिभ्य इति मयट् । फले लुक् । ततो लुक् तद्वितलुकीति डीपो लुक् । स च यस्येतिलोपे न स्थानिवत् । पूर्वोक्तव्याख्याने तु लुका लुप्तं न स्थानिवदिति व.. चनं करिष्यते । तत्र च लुप्तमिति नपुंसके भावे क्तः । लुङ् न स्थानिवदिति फलितोर्थः । स्वरे । चिकीर्षकः । सनो ऽतो लोपो लितीति ककारेकारस्योदात्तन्त्वे कर्तव्ये न स्थानिवत् । न च लितीत्यस्यारम्भसामर्थ्यम् । कारक इत्यादौ सावकाश