________________
१ पा. ८ आ. शब्दकौस्तुमः
२९७ प्नोतीति भाष्यवार्तिक योरुक्तम् । यन्त्वन्तरङ्गं बलादिति वा ऽसिद्धपरिभाषां वाश्रित्य पछ्या मृदयेत्युदाहरणनिराकरणपरं भाष्यं तत्तु अकृतव्यूहवचसो ऽनित्यताभिप्रायेण कथं चिन्नेयमिति दिक् ॥
न पदान्तद्विवचनवरेयलोपस्वरसवर्गानुस्वारदीर्घनश्चार्वधिपु ॥ पदान्तादिकर्मकेषु विधिषु पूर्वेग प्राप्तः स्थानिवद्भावो न स्यात् । पदान्ते । कानि सन्ति । को स्तः । इह यणावादेशयोः कर्त्तव्ययोः नसोरलोपो न स्थानिवत् । न चानादिष्टादचः पूर्वत्वविरहादेव न स्थानिवदिति वाच्यम् । वाक्यादपोबृत्य पदानि संस्क्रियन्तइति पक्षेऽनादिष्टादचःपूर्वत्वस्य सन्त्वात्। न हि पदान्तरनिरपेक्षमेव पदामिह शास्त्रे संस्कार्यमिति नियमः । युष्मद्युपपदइत्याद्यनुशासनस्यासंगतिप्रसङ्गात् । एतच्चाङ्गसंज्ञासूत्रे कैयटेन ध्वनितम् । केवलपदसंस्कारपक्षे अदद्रीच इत्यादी अच इत्यल्लोपो न स्थानिवदित्युदाहार्यम् । विधिशब्दश्चेह न कर्मसाधनः । तथात्वे हि कर्मधारयो वा स्यात् । शेषषष्ठयन्तेन सह तत्पुरुपो वा । नाद्यः । विधिशब्दस्य क्रियाशब्दतथा पूर्वनिपातप्रसङ्गात् । नान्त्यः। पदान्तस्य कस्मिंश्चित्कर्त्तव्ये न स्थानिवदिति पर्यवसानेन वृक्ष इत्यत्र वलोपापतेः । द्वन्द्वनिर्दिष्टेषु द्विवचनादिषु अनन्वयापत्तेश्च । तस्माद्भावसाधन एवाऽन्तरङ्गत्वाच्च । अत एव कर्मषष्ठ्यन्तेन समासः । शुकी तटीत्यादौ पदसंज्ञायां कर्तव्यायां यस्येति लोपः स्थानिवदेव । न हि स्वादिष्विति सूत्रेण पदस्यान्तो विधीयते येन निषेधः स्यात् । किं तु संज्ञामात्रम् । तत्रापि यथोद्देशपक्षः । जश्त्वादिकार्यकालले पूर्वत्रासिद्धे नेति निषेधापत्तेः । एकदेशविकृतस्यानन्यत्वादेतस्वानित्यत्र रुः प्राप्तः । बहिरङ्गस्यासिद्धत्वान्नति वक्ष्यते । भा