________________
२९६ शब्दकौस्तुमः । [१ अ० अवधीदित्युदारणं तु भाष्यमते। आर्द्धधातुकीयाः सामान्येन भवन्तीति पूर्वसूत्रे एवोपपादितत्वेनार्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति लोपसम्भवात् । वार्तिकमते तु लिङगीति प. रसप्तमीत्युक्तम् । तथा च अत् पदित्यादाविवातो लोपो न प्राप्नोति । अत एव हलन्त एकायमादेश इति तन्मतम् । वृद्धिस्तु न भवति । वध्यादेशे वृद्धितत्वप्रतिषेध इति पूर्वसूत्रस्थवार्तिकात् । एवमखनको बहुखट्रक इत्यादौ केण आपोन्यतरस्यामिति हूस्वस्य स्थानिवद्भावात् इस्वान्तेन्त्यात्पूर्वमिति खकाराकारस्योदात्तो न भवति किन्तु कपिपूर्वमित्युत्तरपदा न्तोदात्तत्वमेव भवति । अचितीक बहुचितीक इत्यादौ तु चि. तेः कपीति दीर्घस्य स्थानिवद्भावाच्चिशब्दकारस्य उदात्तता भवति । न चोभयत्रापि स्वरविधौ न स्थानिवदिति निषेधः श
क्यः । लोपाजादेशमात्रविषयः स इति वक्ष्यमाणत्वात् । एवं पव्यामृदयति बहुभिर्वृत्तिकारैरुदाहृतत्वात् मूर्द्धाभिषिक्तमिति भाष्ये व्यवहृतमप्युदाहरणं साध्वेव । अकृतव्यूहन्यायेन प्रथम पूर्वयणादेशायोगात् । न चैवं का हर्येत्यादावुदात्तयण इति विभक्तेरुदात्तत्त्वं न स्यादिति वाच्यम् । स्वरविधौ व्यञ्जनस्याविद्यमानवद्भावेन पूर्वयणमेवाश्रित्य तत्समाधानात् । न च पूर्वस्मादपि विधौ स्थानिवद्भावाद्वयञ्जनमेव नेति वाच्यम् । रेफस्यादिष्टादचः पूर्वत्वात् स्थानिद्वारकस्य पूर्वत्वस्यानित्यत्वात् । निष्ठायां सेटीति सेग्रहणेन पूर्वस्माद्विधौ स्थानिवद्भावस्यानित्यत्वाच्च । तस्मान्मू भिषिक्तमुदाहरणमितिपक्षो नातीव दुःष्यति । अत एव ह्याश्रीयमाणायामेव प्रकृतौ स्थानिवत्त्वमिति पक्षे अकुर्व्याशामलुन्याशां व्यत्यजन्याशां राय्याशामित्यत्र क्रमेण येचेत्युलोप ईहल्यघोरितीखं येविभाषारायोहलीत्यात्वं च प्रा