________________
१ पा. ८ आ. शब्दकौस्तुमः ।
२९५ स्थाविवद्भावः । अच इत्यत्र तु आदेश इति समभिव्याहारात् योग्यताबलात् स्थानिसम्बन्धलाभः , षष्ठीस्थानयागेत्यतः पूर्वसूत्रे ऽनुवर्तितस्य स्थानेग्रहणस्येहाप्यनुवृत्तति प्रसिद्धः पन्थाः। न्यासकारस्तु निमित्तापेक्षमादशापेक्षं वा पूर्वत्वामित्यपि पक्षौ भाष्ये उपन्यस्तत्त्वात्स्वीचकार । वैयाकरणादौ तु बहिरङ्गयोरैचोरसिद्धत्वान्न दोष इत्याह । इदं च नाजानन्तर्यपरिभाषाया बहिरङ्गपरिभाषाया एव वा अनित्यतोत मागुक्तमुपष्टभ्य समर्थनीयम् । अस्मिन्पक्षे विधिरिति भावे किः षष्ठी तु अनभिहिः तत्वाकर्मणीत्यपि सुस्थमेव । किं तु निमित्तापेक्षया पूर्वत्वे त्यदाद्यत्वस्य स्थानिवत्त्वात् द्वाभ्यामित्यादौ दीर्घो न स्यात् । ई. द्यतीतीत्वस्य स्थानिवत्वादिगन्तलक्षणो गुणो न स्यात्, देयमिति । तथा गुणवृद्धयोः स्थानिवत्त्वाल्लवनं लावक इत्यवावौ न स्याताम् । द्वयोरेकस्य, देयमृणे, किरतो लवनइत्यादिनिर्देशोपटम्भेनानित्यताश्रयणं तु क्लिष्टामति दिक् । पूर्वत्वं च नाव्यवधानगर्भ किं तु व्यवहितसाधारणम् । तस्मिन्नितिनिर्दिष्टइति सूत्रे निर्दिष्टग्रहणाल्लिङ्गात् । चपरानिहासे निषेधारम्भाच्च । तेन पटयति अवधीदित्यादौ स्थानिवद्भावः सिद्धयति । वधादशो ह्यदन्तः। स्यादेतत् । पटयतीत्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वं प्राप्नोति । न च स्थानिवद्भावः । जश्त्वविधौ तत्पतिषेधात् । सत्यम् । कर्मसमर्पकात् प्रातिपदिकादेव णिजुत्पत्तिर्न तु सुबन्तादिति वक्ष्यमाणत्वात् । सुबन्ताणिजिति पक्षेपि इष्टवदित्यतिदिष्टया भसंज्ञया पदसंज्ञाया बाधात् । पटुमित्यस्यैव हि भसंज्ञा प्रवृत्तेति कथं तत्र पदसंज्ञा प्रवर्तत । तत्र चाप्रवृत्ता कथन्तरामेकदेशविकृते लभ्येत । स्रग्विणमाचष्टे सजयतीत्यादौ हि मातिपदिकाणिजुत्पचिरिति पक्षेप्येषैव गतिरिति वक्ष्यामः।