________________
१ पा. ८ आ. शब्दकौस्तुमः। . २९३ बद्भावेनानादिष्टादचः पूर्णत्वादचः परस्मिन्नितिस्थानिवत्वेनाकारेण व्यवायादूठोऽभावेन स्थानिवत्त्वादेवलोपोव्यालीतिवलोपा. भावेन हलिचति दीर्थे कृते कण्डूत् तिरिति प्राप्नोति । यत्तु यः स्थानिद्वारा पूर्व उवङ् न तस्योट कस्य तार्ह वकारस्य यस्य चोट वकारस्य न स स्थानिद्वारा पूर्व इति । तन्न । तेस्तुरितिवत्कण्डू इत्यस्य कण्डुव् इति आदेशात्। तस्य च कण्डुऊ इत्यादेशे कर्तव्ये स्थानिवद्भावावश्यम्भावात् । उक्तं हि । सर्वे सर्वपदादेशा इति । अन्यथा निराध घात्यादित्यादावपि स्थानिवद्भावानापत्त्या मूलशैथिल्यापत्तेरिति । अत्रोच्यते । अनादिष्टादचः पूर्वतायाः स्थानिद्वारकत्वमानित्यम् । नपदान्तसूत्रे कण्डूतिरिति भाष्योदाहरणाज्ज्ञापकात् । आतोनुपसर्गेक इति सूत्रे कविधौ सर्वत्र प्रसारणिभ्यो ड इति वार्तिकस्य तत्प्रघट्टकभाष्यस्य च पर्यालोचनयाप्यवमेव लभ्यते । तथा च तत्र भाष्यम् । योनादिष्टादचः पूर्वस्तत्त्कार्ये स्थानिवत्त्वं होति । स्थानिद्वारके तु पूर्वत्वे गृह्यमाणे सम्पूर्णः प्रघट्टक एवासङ्गतः स्यादिति तत्रैव स्फुटीकरिष्यते । तत्रत्यः कैयटस्त्वापाततः । एतेन तितउमाचष्टेतितापयतीति हरदत्तग्रन्थोप व्याख्यातः । तत्र हि णौ टिलोपे कृते तस्य स्थानिवन्त्वादचोणितीति वृद्धयभावपि अत उपधाया इति वृद्धौ आकारे कृते तस्य स्थानिद्वारा उकारात्पूर्वत्वेन पुग्विधावुकारलोपस्य स्थानिवत्त्वात्पुङ् न पामोति । न च यस्य पुकु आकारान्तस्य, नासौ पूर्वः,यश्च पूर्व आकारो, न तस्य पुगिति वाच्यम् । एकदेशविकृतस्यानन्यतया सर्वेसर्वपदादेशा इत्युक्तरीत्या चाकारान्तस्यापि पूर्वत्वानपायात् । तस्मात् स्थानिद्वारकं पूर्वत्वमनित्यमित्येव हरदत्तस्य शरणम् । अत्र के चित् । तितापयतीत्यसामेव । तथाहि । तितउ णिच् इति स्थिते टि