________________
१ पा. ८. आ.
शब्दकौस्तुमः ।
२९१
भाषाया अनित्यत्वात् या सेत्यत्र बहिरङ्गमपि त्यदाद्यत्वमन्तरङ्गे टापि नासिद्धमिति । तथा प्रतिदीन्न इत्यादिसिद्धयेप्यसिपरिभाषाया अनित्यत्वं स्वीकृतम् । अत एव चाक्षरित्यत्र यलोपे कार्ये ऊ नासिद्ध इति दिक् । एतदपवादश्चाकृतव्यूहा इत्यादिः । उत्सर्गापवादयोर्द्वयोरप्यनित्यत्वे स्थिते लक्ष्यानुरोध एव व्यवस्थाहेतुरिति सर्वे सुस्थम् । स्यादेतत् । पूर्वस्येति सम्बन्धसामान्ये षष्ठी । सम्बन्धश्च द्विविधः । कार्यित्वेन निमित्तत्वेन वा । एवं च विधिग्रहणं विनैव समासद्वयस्य फलं लब्धं विधिग्रहणे सत्यपि हि पूर्वस्मान्निमित्तत्वेनाश्रितादिति व्याख्येयमेव, अन्यथा हे गौरित्यत्र गकारात्परस्य विधौ वृद्धेः स्थानिवद्भावादेहूस्वादिति सम्बुद्धिलोपः स्यात् । सत्यम् । विधिग्रहणं योगविभागार्थम् । तेन पूर्वस्य विधौ स्थानिवदेवेति नियमात्स्वाश्रयं व्यावर्त्यते । यद्वा । मास्तु योगवि भागः । विधिग्रहणसामर्थ्याद्विधिमात्रे स्थानिवद्भावो भविष्य - ति । शास्त्रीये ऽशास्त्रीये च । तेन पटयतीत्यादौ वृद्ध्यभावो ऽशास्त्रीयोपि सिध्यति । नन्वेवमपि पूर्वसूत्रादेव विधिग्रहणमनुवर्त - यिष्यते । सत्यम् । पुनावैधिग्रहणात् द्वितीयो नियमः क्रियते । पूर्वस्यैव विधौ स्थानिवन तु पूर्वपरयोर्विधाविति । तेन ईयतुरिति सिद्ध्यति । अन्यथा हि इणोतुसि द्विर्वचनेचीति यणादेशस्य स्थानिरूपातिदेशाद् द्वित्वे कृते द्वित्वकाले यणोपहारात् पुनः प्रवृत्तिवेलायां व्याश्रयत्वेन वार्णादा बलीय इत्यस्मिन्नप्रवृत्ते वर्णमात्राश्रयत्वेनान्तरङ्गत्वात्सवर्णदीर्घः स्यात् । न चाकृतव्यूहा इति यणिति वाच्यम् । निमित्तविधाताभावात् । कृतेपि यणि स्थानिवत्त्वेन सवर्णदीर्घप्राप्तेः । ततश्च सवर्णदीर्घे कृतेन्तादिवचेत्यनेनाभ्यासग्रहणेन ग्रहादभ्यासहस्वत्वे दीर्घ