SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २८६ शब्दोस्तुमः [१ अ. त्पादन पदिति पदाको न स्यात् । वचनसामर्थ्याद्भविष्यतीति चे, त्पादेनेत्यादावतिमसः। किश्च पादशतस्यति लोपवचनसाम त्स्थिानिवद्भावामहत्तौ सत्यां द्विपदिकेत्यादौ पद्भाववचने चरितार्थमिति क तस्य सामर्थ्यम् । परस्मिन्निति कृते तु वैयाघू. पद्य इत्यादौ पद्धावस्य चरितार्थतया पादेनेत्यादावेकादेशस्य स्थानिवद्भावात्पद्भावो नेति स्थितम् । नन्वेकादेशो नाचः किं. लचोः। तत्कथं स्थानिवत्वमिति चेन्न । वर्णनिर्देशे जातिग्रहणात् । अत एव श्रायसौ, मौमती , चातुरौ ; आनडुहावित्यादि सिध्यति । श्रेयसो ऽपत्यमित्यण् । देविकाशिंशपादित्यवादीसश्रेयसामित्याकारादेशः । ततश्चतुर्योप्यणन्तेभ्य औपत्यये एकादेशस्यादिवत्वात्प्राप्तौ नुमामौ न भवतः । तथा उदवाहे । उदकं वहतीति कर्मण्यण् । संझायामुदभावः । ततो ङावेकादेशस्यादिवत्वाद्भत्वे सति प्राप्तो वाह ऊन भवति । पूर्वविधावि. ति किम् । नैधेयः । निपूर्वादाब उपसर्गे घोः किः । आतोलोपः । यचः । इतश्चानिय इति ढक् । आकारलोपस्य स्थानिवत्वे तु सति व्यकत्वव्यपदेशेन द्वयकत्वं विरुद्धत्वाबाध्येत । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते । नन्वेवमपि विधिग्रहणं मास्तु । पूर्वस्यति षष्ठया कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेत् । न । पूर्वस्य विधिः पूर्वस्माद्विधिरिति समासद्वयलाभार्थ विधिग्रहणम् । पंचमीसमासे उदाहरणं तु तन्वन्तीत्युक्तमेव । स्यादेतत् । यदि पंचमीसमासोपष्टिस्तार्ह विगणय्येत्यादि न सिध्यति । ल्यपिलघुपूर्वादित्ययादेशे कर्तव्ये ऽल्लोपस्य स्थानिवद्भावात् । न चारम्भसामर्थ्यम् । अनुगमय्येत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते । पूर्वस्माद्विधौ स्छानिवत्वमनित्यम् । निष्ठायांसेटीति ज्ञापकात् । तथाहि । तत्र सेटीति पदं न
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy