SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १. पा. ८ आ. सब्दकौस्तुभः। १४५ दिश्यते इति, तमासमाहरदेव एकवचनापोइतरोरयाने बानचनापत्ते।कारयो:समाहारे समासं कृत्वावकारणेतस्तरपोगर्टदं करिष्याम इति चेत् । न । समागरे टचप्रसमात् । बवासंख्यासम्भवापत्तेश्च । अत्रोच्यते । छकारवकारयोः समाहारद्वन्दे कुते छकारान्तरस्य द्वन्द्वान्तरमस्तु । आदेशोपि शन्दप्रश्लेषः । तथा चान्तरतम्याचथासंख्यन्यायाच्चेष्टं सिद्धम् । अस्तु मासतुकस्यैव निर्देशः । राल्लोपे तु सामर्थ्यात्केवलस्यानायः । नध्याख्येति नत्वानियाल्लिनाथ । मूर्च इत्यत्र हि छलो विना नत्वमाप्तिरेव न सम्भवति । एवं मूत्तौंधना द्रवमूर्तिस्पर्शयोः श्य इत्यादिनिर्देशा अपि साच्छन्तइति दिक् । अस्मिन्पक्षे अब इस्यस्य प्रत्युदाहरणन्तु धूत्वा स्यूत्त्वति । अत्र धूठः स्थानिवत्त्वाघण् न स्यात् । ननु स्वाश्रयमन्त्वं भविष्यति । अतिदेशानां स्वाश्रयकार्यानिवर्तकत्त्वादिति चेत् । न । विधिग्रहणप्रयोजनकथनावसरे इह सूत्रे स्वाश्रयनिवृत्तेः सिद्धान्तयिष्यमाणत्वान् । न: नेवमपि योत्र पण्विधावाश्रीयते अन् नासावादशः । यथादेश ऊडिति समुदायः नासौ यविधी निमित्तमिति चेत् । न । अ. नुबन्धानामनेकान्ततया एकान्तस्वेप्युच्चरितमध्वंसितयोकारस्यैवादेशत्वात् । पतिनिर्देशादभावोप्यतिदिश्यतइति वक्ष्यमाणत्वाच्च । एवमभिगत्येत्यपि प्रत्युदाहरणम् । अत्र बनुनासिकलोपः परनिमित्तकस्तस्य स्थानिवद्भावाबूस्वस्यापतिकृतीति तुरन पामोति । अथ परस्मिमिति किमर्थम् । युवजानिः। अत्र जायाया निकट स्थानिवद्भाधलापोन पामोति स्वाश्रयनिवृत्तिरभावातिदेशच वक्ष्यताति युक्तमेव । किञ्च व्याघूस्यव पादावस्य व्यापार पादस्यलोपो ऽहस्त्यादिभ्य इत्यपरनिमित्तको लोपस्ततो गर्गादित्वायम् । वैयाघूपधः । लोपस्य स्थानिवद्रावा:
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy