________________
२८४
शब्दकौस्तुभः ।
?
[ १ अ० .पा. भाण्यासम्मतेत्येवंरूप आपाततः । छ्वोः शूट्सूत्रे न हीदं वचनं नापि न्याय इत्येवंरूपो हरदत्तग्रन्थोप्यापातत एव । समर्थानामिति सूत्रे परिभाषापरिष्कारस्य स्वयमेव कृतत्वात् । अथ वाक्तपरिभाषयोर्मध्ये ऽकृतव्यूहपरिभाषैव लाघवादादर्त्तव्या न तु कृतमपीति गौरवादित्येवम्परतया कथञ्चिद्वन्यो नेयः । फलन्तु निर्विवादम् । ज्ञापकान्तराणामपि सुलभत्वात् । तद्यथा । चाविति सूत्रं दीर्घं विदधदिह ज्ञापकम् । अन्तरने हि यणि कृते प्रती इत्यादौ कथं दीर्घस्य विषयलाभः । लौकिकन्यायोपीह सुवचः । लोके हि निमित्तमुभयविधमपि दृष्टम् । कार्यस्य स्थि सौ नियामकं तदनियामकं च । आद्यं यथा, न्यायनये ऽपेक्षाबुद्धिः सनाशेन द्विखनाशाभ्युपगमात् । तथा वेदान्तनये मारघस्य विक्षेपस्थितिनियामकत्वमुपाधेः स्फटिकलौहित्यादिस्थितिनियामकत्वं च प्रसिद्धमेष । द्वितीयं तु दण्डादि । तलाशेपि घटनाशादर्शनात् । एवं स्थिते लक्ष्यानुरोधेनेहापि द्वैविध्यं कथं न भवेत् । तथा च यस्य च लक्षणान्तरेण निमित्तं विहन्यते नासावनित्य इत्यस्य क चिदाश्रयणंक चिन्नेत्येवंरूपे सिद्धान्ते लौकिकद्विविधव्यवहार उपष्टम्भकत्वनादाहृतः कैयटादिभिः । बालिसुग्रीवयोर्युध्यमानयेोभगवता वालीने हतेपि न सुग्रीवस्य वाळितः प्राबल्यं व्यवहरन्ति । भगवत्सहायैः पाण्डवैर्जये ल• उधेोपि पाण्डवानां प्राबल्यं व्यवहरन्ति चति दिक् । स्थादेत तु । यदि छ्वोरिति सतुक्कनिर्देशस्तार्ह राल्लोपे तस्यैवानुवृत्तिः स्यात् । तथा च हू: हुरौ हुर इत्यत्र लोपो न स्यात् । वितुकस्वात् । न चानुवृत्तिसामर्थ्यातुकं विनैव तत्र गृह्यताम् । राधोहिंसायामित्यत्रात इत्यनुवृत्तेप्यवर्ण इवेति वाच्यम् । बकारमाश्रान्वयस्यापि सुवचत्वात् । यतु सतुक्कवि तुक्कौ द्वावपीह नि