________________
२८२ .
शब्दकौस्तुभः । [१ अ० च क्रमेण ल्यब्लुकोरन्तरङ्गबाधकताज्ञापनार्थतया सिद्धान्तप्रत्येषु प्रसिद्धस्यैवोक्तपरिभाषाद्वयानित्यत्वज्ञापकत्त्वसम्भवात् । अथ नियुक्तिकः सिद्धान्तप्रवादो न श्रद्धेयः ल्यबुत्तरपदग्रहणयोरपासविध्यर्थत्वादकृतव्यूहपरिभाषावशादप्राप्तेः स्पष्टत्वादिति चेतहि मा भूतां ल्यबुत्तरपदग्रहावपि । अकृतव्यूहपरिभाषया आनत्यत्वे प्रकृतिप्रत्यापत्तिवचनस्यैव ज्ञापकत्वसम्भवात् । मास्तु वा तदपि । केणः सोचिलोप इत्यादिनिर्देशानामेव ज्ञापकत्वात् । तथाहि । क इ स उ इतीदुतोः पदान्तरमयुक्ते यणादेशे कृते आद्गुणस्य निमित्तविघातादकृतव्यूहा इति न्यायेन गुणो न स्यात् । न चासिद्धम्बहिरङ्गमन्तरङ्गं बलीय इति परिभाषाभ्यां निस्तारः । वृक्ष इ इदमित्यादौ कृतपि दीर्घे निमित्ताविघातेन तत्र पचावेदमित्यादौ च सावकाशयोयोरप परिभाषयोर्येन नाप्राप्तिन्यायेनाकृतव्यूहपरिभाषाबाध्यत्वात् । अन्यथोपेयुषो जग्मुष इत्याद्यपि न सिध्येत् । एवं विश्न इत्यत्र गुणं निषर्बु क्रियमाणं नङो ङित्वमवाकृतव्यूहपरिभाषा ज्ञापयेत् । समर्थानामिति च मास्तु । अत एव समर्थः पदविधिरिति सूत्रे ऽकर्तव्यं च क्रियते समर्थानां प्रथमादिति भाष्यं सङ्गच्छते । तस्मात्, प्रत्यापत्तिसमर्थत्वल्यबुत्तरपदग्रहाः । सतुकत्वं च पश्चापि न कार्याणीत्यवस्थितम्। अत्रोच्यते । वार्णादाङ्गम्बलीय इति परिभाषाया अनित्यत्वं ज्ञापयितुं सतुकग्रहः।तथाहि । समानाश्रयइति माचां ग्रन्थाननुसृत्य प्रागुक्तं,न तु क्षोदक्षमम् । व्याश्रयेष्वपि बहुधा तस्स्वीकारात् । तथा चकैयटेनासिद्धवत्सूत्रेशुन इत्यत्र वार्णादाङ्गस्य पलीयस्त्वात्पूर्वैकादेशं बाधित्वाऽल्लोप उक्तः । न च तत्रोभयोरकाराशे समानाश्रयत्वमस्त्येवोति वाच्यम्। विश्नः स्योन इत्यत्रापि छकारेकारांशसाम्येन व्याश्रयत्वोपन्यासविरोधात् । किञ्चाङ्गस्य,