________________
१पा..८ आ. शब्दकौस्तुमः ।
२८१ वोच्यम् । तथा सति परिभाषाशापनासम्भवात् । इयतीत्येकमयोजनाय खुश्चेति वक्तव्ये उभ्यासस्यति वचनसामर्थ्याद्रवन्तावियडमगैःणलीवातास दीर्घमप्यविशेषाद्वाधेयातामिति तद्वचा वृत्त्यैवासवर्णग्रहणस्य चरितार्थत्त्वादिति प्रत्युक्तम् । सवर्णे परे न.. भवर्तीति प्रसज्यप्रतिषेधाश्रयणात् । तत्र चोक्तरीत्या स्थानिवभावे प्रतिषिद्धे इयत्यादौ यण एव प्राप्त्या तदपनादवेन नितियोरियडुवङोरन्तरक्षेण दीर्पण ईषतुरित्यादौ बाघसम्भः वात् । सा च ज्ञाप्यमाना समानाश्रये युगपत्माप्तौ चेत्येवरूपविशेषविषयैव लक्ष्यानुरोधेनेति प्राचां भावः। अत एव स्यान इति सिवेरौणादिके नपत्य ये वलोपापवादे ऊठि च कृते सि ऊ न इति स्थितेन्तरङ्गत्वायण, न त्वाङ्गोप्युपधागुणः । व्याश्रयस्वात् । न चोठं बाधित्वा परत्वाद्गुणः शङ्कयः । लघुभूतामिग्लक्षणामुपधामङ्गं चापेक्षमाणस्य गुणस्य बव्हपेक्षत्वेन बहिरा त्वात् । एतच्च येनविधिरिति सूत्रे कैयटे स्पष्टम् । वृत्तिकारोप्यो वम् । प्रकृतमनुसरामः । उक्तरीत्या तुकि कृते शादेश तथा च विश्नप्रश्नयोस्तुक्. श्रूयेतैवेति तनिवृत्तौ यत्नान्तरमास्थेयम् , अच इत्यस्य प्रत्युदाहरणान्तरञ्चति चेत् । सत्यम् । अस्त्येक यत्नान्तरम् । च्छनोरिति सतुकनिर्देशस्य पाष्ठभाष्यादौ स्थितत्वात् । स्यादेतत् । अकृतव्यूहाः पाणिनीयाः कृतं वा निवर्तयन्तीति परिभाषाभ्यां विश्नप्रश्नयोः सिद्धौं किं सतुकनिर्देशेनः । न चोक्तपरिभाषयोरनित्यत्वज्ञापनं तत्फलम् । तेन चाखायितेति सिद्धम् । अन्यथा. यस्य हल इति भाविनं. लोपमालोक्य मामेवात्वं न क्रियेत, कृतं वा निवत्येत, त्वकपितृको ऽतिमककानित्यादौ चाकच् न श्रूयेतेति वाच्यम् । अदोजग्धिरिति सू.. प्रे ल्यग्रहणस्य प्रत्ययोत्तरपदयोरिति सूत्रे उत्तरपदग्रहणस्यः