________________
२८..
शब्दकौस्तुभः । [१ अ० त्युक्तिसामर्थेनापीयेषेत्यादेः सुसाधत्वात् । नन्वर्त्तरिति रितपा निर्देशे अरियर्तीति यङ्लुकि इयङ् न स्यादिति चेत् । तीरित्येवोच्यताम् । इणो यणिति साहचर्याच्च धानुग्रहणं भविष्यति । अंगेन उविशेषणाद्वा । तेन अारमातक्रांतैरत्यभिरित्यादौ नातिप्रसङ्गः । नन्वेवमपीयेषेत्यत्रेव ईषतुरित्यत्रापीयङ् स्यादिति चेत् । न । अन्तरंगेण दीर्पण बाध इत्युक्तत्वात्। न चैवमियेषेत्यत्रापि तुल्यमिति वाच्यम् । तत्र गुणसम्भावनायां विनाशोन्मुखेन निमित्तेन दीर्घाप्रवर्त्तनात् । वक्ष्यते हि समर्थानां प्र. थमादिति सूत्रे समर्थग्रहणमकृतव्यूहाः पाणिनीया इति परिभाषां ज्ञापयतीति । अत एव सौथितिक्षमाणिरित्यत्र भाविन्या आदिवृद्धया अन्तरङ्गस्यापि सवर्णदीर्घस्य निमित्तविघातादप्र. त्तिर्मा भूदिति सावुत्थितिर्वायीक्षमाणिरित्यनिष्टरूपं वारयितु समर्थग्रहणम् । परिनिष्ठितत्वं च तत्र समर्थशब्दस्यार्थः । कृतमपि निवर्तयन्तीति वा ज्ञाप्यताम् । फलं तु तुल्यमेव । गौरवं परमधिकमितिदिक् । ततश्चेयेषेत्यादौ गुणे कृते सवर्णदीर्घाप्राप्तौ यणि प्राप्त तस्यैवेयङपवादः । ईषतुरित्यादावन्तरङ्गत्वात्सवर्णदार्पण बाध्यतइत्यसवर्णग्रहणमनर्थकं सत्ज्ञापकमेवोक्तपरिभाषायाः। ननु गुणेन कथं निमित्चविघातोऽचः परस्मिन्निति स्थानिवत्त्वेन सवर्णदीर्घमाप्तेस्तदवस्थत्वादिति चेन्न । दीर्घस्य पूवपरविधित्वेन तस्मिन्कर्तव्ये स्थानिवद्याभावात् । पूर्वस्यैव विधौ हिसः न तु पूर्वपरयोरिति विधिग्रहणव्यावर्त्यनिरूपणावसरे उपपादयिष्यमाणत्वात् । सवर्णे यो विधिः सोपि सवर्णस्यविधिरिति तत्र कर्त्तव्ये नपदान्तेति निषेधाच्च । एतेनासवर्णग्रहणे कृते स्थानिवद्भावनेयेषेत्यत्रेयङ् न स्यात् । न चासवर्णग्रहणसामच्छ्रिौतासवर्णमाश्रित्येयङ् प्रवर्त्ततां घ्नन्तीति घत्ववादिति