________________
१ पा. ८ आ.
शब्दकौस्तुभः ।
२७७
दित्यत्र हल : भः शानज्झाविति न भवति । उभयोर्नित्ययोः परत्वात्तातङः प्रवृत्तेः । तथा तिसृणामित्यत्र परत्वात्तिसृभावेन बाधितस्त्रय इति त्रयादेशोपि वाधित एव । एवञ्चतस्रस्तिष्ठ - न्तीत्यत्र परेण चतसृभावेन चतुरनडुहोरित्याम् बाध्यते । तथा । अशासन्त्वाविदुषी सस्मिन्नहन्नित्यत्र विदेः शतुर्वसुरिति वस्त्रादेशस्य शतृग्रहणेन ग्रहण। च्छतुरनुमोनद्यजादी इति सूत्रेणान्तोदाचाच्छत्रन्तात्परत्वमुपजीव्य प्राप्तं नद्या उदात्तत्वम्, यस्यैवं विदुषोग्निहोत्रं जुव्हतीत्यत्र विदुष इत्यत्र षष्ठया उदात्तत्वं च न भवति । अनुम इति निषेधात् । तथाहि । अविद्यमान उम् यस्येति बहुव्रीहिः । उमिति च सनाशंसेत्युकारात्प्रभृत्यानुमो मकारात्प्रत्याहारः । तनादिकृब्भ्य इत्युकारात्प्रभृति वा । तत्र च वसोः सम्प्रसारणं चान्तर्भूतम् । नन्वेवं द्वितीयपक्षे लुनता अच्छारखं प्रथमा जानती गादित्यादावपि निषेधापत्तिः । तनादिकृञ्भ्य इत्युपक्रमे श्नाप्रत्ययस्यापि तत्रान्तर्भावादिति चेत् । न । शतरि परे नाप्रवृत्तावपि शतुरनुम् कत्वानपायात् । नुमागमग्रहणपक्षेपि हि शतुरेव तद्राहित्यं विशेषणं न तु शत्रन्तस्य । मुञ्चता मुञ्चते इत्यादावपि निषेधापत्तेः । इदन्तु वार्त्तिकं सिद्धान्तेपि स्थितम् । गोः पूर्वणित्वात्वस्वरेषु प्रतिषेध इति । चिऋग्वग्रमित्यत्र हि सर्वत्र विभाषागोरिति पूर्वरूपं प्राप्तम् । नान्तः पादमिति पाठस्येको गुणवृद्धीति सूत्रे षाष्ठभाष्ये च स्थितस्वेन तद्रीत्या सर्वत्रेति सूत्रस्यापि पूर्वरूपविधायकत्वौचित्यात् । कैस्तु शाकलसूत्रे स्वश्चेति चकारेण प्रकृत्येत्यनुकृष्यतइति भाच्यदर्शनात्प्रकृत्यान्तः पादमिति पाठमनुसृत्य वार्त्तिकस्थं पूर्वपदं तत्प्राप्तिपूर्वक प्रकृतिभावोपलक्षणमिति सूचितवान् । न च सर्वत्र विभाषत्येङ इत्यनुवर्त्त्याल्विधित्वाभिषेधः सुवचः । हे चि