________________
१ पा. ८ आ.
' शब्दकौस्तुभः ।
२७५
म्- | अनुक्तसमुच्चयार्थत्वं चास्य भाष्यकार एव वक्ष्यति । चं भगवान्कृतवांस्तु तदर्थमिति । अत एव लाभात्सूत्रमत्याख्यानपक्षे कृतेपीटि णिलोपः सिद्धयति । सूत्रारम्भेपरमिट् चासिद्धस्तेन मेलुप्यते णिरिति वक्ष्यमाणं बोध्यम् । यद्वा किडीति सामान्यमार्धधातुके सीयुटीति विशेषः । इन्तेरित्युभयत्राविशिष्टम् । तथा चापवादत्वमेव चिण्वदिडिति नास्त्यसम्भवः । येन हन्तिः सियुटा नान्वियात् । तथा च कैयटोक्तं प्रतिपदविधित्वमपि सम्यगेव । युक्तञ्चैतत् । यदि ह्यसम्भवस्तार्ह चेनाप्यसंभविनो विधानायोगेन प्रागुक्तपक्षस्य दुर्बलत्वात् । अथ वा वक्ष्यमाणनिष्कर्षरीत्यान्तरङ्गं बलीय इत्यस्यासिद्धं बहिरंङ्गमित्यनेन मत्याख्यानात्तस्य च कृति तुग्ग्रहणेनानित्यत्वाल्लक्ष्यानुरोधेनेह त्यागाद्युक्तो विप्रतिषेधः । अथ वा लिङीति परसप्तम्येवास्तु । परत्वाच्च चिण्वदिट् । आयुदात्तनिपातनं तु मास्तु । न चैवं वधिषीष्टेत्यत्रेण निषेधापत्तिः कर्चेत्यादाविवेति वाच्यम् । वधे
द्वापदेशौ । हंत्युपदेशो वध्युपदेशश्चेत्येकाच इति सूत्रे भाष्ये एव स्पष्टम् । तथा च वध्युपदेशे ऽनेकाच्त्वादिनिषेधो न भविष्यति । एकेति विशेषणसामर्थ्याद्धयनेकाच्कोपदेशो व्यावर्त्यते । नन्वच इत्युक्ते ऽजन्तस्यैव स्यात् । मैवम् । पचादीनामनुदात्तत्वस्य वैयर्थ्यापत्तेः । अत एवैकत्वविवक्षया अच इ. त्यस्यैको योच् तद्वत इत्यर्थे लब्धे एकग्रहणसामर्थ्यादुक्तार्थलाभः । न च यत्रैकाग्रहणमिति परिभाषाप्रवृत्तये एकग्रहणमिति युक्तम् । शब्दविशेषमनादृत्य एकाच इत्यर्थमेवाश्रित्य परिभाषा - प्रवृत्तेः सुवचत्वात् । न चैवमिहैव विशेषणसार्थक्ये तिपाशपेत्यादिपरिभाषाज्ञापकत्वं न स्यादिति वाच्यम् । शीङः सार्वधातुके गुणः दीङो युचीत्यादिसानुबन्ध निर्देशानामेव त