________________
२६८
शब्दकौस्तुभः । [१ ० व्यपदेशातिदेशस्संज्ञापक्षे पर्यवसनः । स च वत्करणसामर्थ्या: देव न भविष्यतीति । तत्रे वक्तव्यम् । अस्तीह संज्ञापक्षाद्वैष. म्यम् । तथाहि । आङोयमहन इत्यादौ वधेरेव ग्रहणं स्यान तु हन्तेः । तथा केन कस्मादित्यादावङ्गकार्यादीनि न स्युरिति सं ज्ञापले दोषद्वयम् । न चेदं व्यपदेशातिदेशेस्ति । स्वरूपमिति वचनाद्धि हन्तेर्हन्तिरेव संज्ञा । तद्व्यपदेशस्य वधावप्यतिदेशे धुभाभ्यामात्मनेपदं लभ्यते । न तु हन्तेरेव । एवं स्थानिनिष्ठानां धात्वङ्गादिव्यपदेशानामादेशेतिदेशाद्धात्वङ्गादिकार्याण्य. पि सुलभान्येव । तस्मात्माधान्यात्कार्यातिदेशोयमित्येव तत्त्वम् । अत्र वार्तिककाराः। तस्य दोष इत्युपक्रम्य तयादेशे उ. भयप्रतिषेधः, ड्याग्रहणे ऽदीर्घः, आहिभुवोरीदप्रतिषेध इत्यादि पेठुः । तत्रोभयशब्दे यथा नातिप्रसङ्गस्तथा सर्वादिगणव्या: ख्यावसरे एवोपपादितम् । ङ्याग्रहणेपि डी ई आ आबिति दी. र्घप्रश्लेषादतिखट्वेनातिखट्वे इत्यादौ नातिप्रसङ्गः । न चैवमप्यतिखवायेत्यत्र दोषतादवस्थ्यम् । उपसर्जनस्त्रीप्रत्यये तदा दिनियमसत्वात् । न चैवं प्रश्लेषवर्णनवैयर्थ्यम् । अतिखट्व इ. त्यादावंगाधिकारविरहेणावयवाहाबन्तात्परत्वमाश्रित्य हल्ङयादिलोपापत्तेः । न हि तत्र विहितविशेषणाश्रयणं युक्तम् । य: स इत्यादावतिव्याप्तेर्यासेत्यादावव्याप्तेश्चेत्युक्तम् । अत एव सूत्रकारोपि तत्र दीर्घग्रहणं कृतवान् । दीर्घप्रश्लेषस्तु तत्पत्या. ख्यानाय वर्ण्यतइत्यन्यदेतत् । युक्तं चैतत् । वार्तिकमते ऽतिखवायेत्यादावंगाधिकारवलेन कथं चिनिर्वाहेपि जरसे नसे पृ. ते इत्यादावतिप्रसंगस्य दुरित्वात् । मुतामिच्छन्सुतीरित्यादौ सुलोपापत्तश्चेति दिक् । अस्तु वा आकारान्तरमपि पश्लिष्य तसामर्थ्यान्मध्ये ह्रस्वतामापन्नस्य परिहार इति दिक् । आहि