________________
१ पा. ८ आ. शब्दकौस्तुमः।
२६९ भुवोरिति वार्तिकन्त्वित्थं भाष्यकाराः प्रत्याचख्युः । आत्येत्यत्र आहे. स्थानिवद्भावेन प्राप्तोपि ब्रुव ईण्न भवति । आहस्थ इति ज्ञापकात् । तेन हि झलादौ परे थत्वं विधीयते । न च कृतेपीटि भूतपूर्वगत्या झलादित्वात्थकारोस्त्विति वाच्यम् । एवं हि सत्याथमेव विदध्याल्लाघवात् । तिबादीनां पञ्चानामपि शलादितया णलादीनामपि भूतपूर्वगत्या झलादित्वात् । तस्मादाहस्थ इति ज्ञापकादाहेरिड्वधौ स्थानिवद्भावो नेति स्थितम् । अस्ते रिति विहितस्य भुवोपि स्थानिवत्वनिषेधो न वक्तव्यः । अस्तिसिचोपृक्तइति द्विसकारकनिर्देशेन सकारान्तादेवास्तेः परस्येड्विधानादिति । स्यादेतत्। अस् स् इति सकारद्वयनिर्देशे धातुत्वाभावात् श्तिबेवानुपपन्नः । पदमध्यप्रविष्टेन सकारेण सिचो विशेषणासम्भवे सिजाश्रयस्य ईटः प्रसङ्गश्च । न चास्तेः सान्तत्वेन विशेषणसामर्थ्यात्सिप्रयुक्तोपीण नेति वाच्यम् । तथापि स्वतन्त्रस्य भवतेरतिप्रसङ्गस्य दुर्वारत्वात् । तथा चार्थभेदाभावेषि स्वतंत्रास्वतंत्राभ्यां भूभ्यां अभूवीत् अभादीत रूपयापत्तिः । यप्वेतदोषोपन्यासपूर्वकं माधवाचार्यैरुक्तम् । सिचोल्पाचकत्त्वाहहुविषयत्वेनाभ्यर्हितत्वाच्च पूर्वनिपाते कर्तव्ये ऽस्तिसिच इति वचनात्तन्त्रादिना विद्यमानात्सिच इत्यर्थो लभ्यते । अत एवं श्तिप्पयोगोपि सार्थकः । अन्यथा सिजस्भ्यामित्येव ब्रूयात् । न चैवमसतावस्यतौ चातिप्रसङ्गः । विकरणव्यवधानेन ताभ्यां परस्यापृक्तसार्वधातुकस्यासम्भवादिति । तच्चिन्त्यम् । एवमपि रितप्पत्ययासमाधानेन द्विसकारको निर्देश इति भाष्यस्यानि
हात् । एतेन सिच्च अस्च सिच स् । समाहारद्वन्द्वे लुप्तपश्चमीकं पदम् । अयस्मयादित्वेन भत्वान कुत्वजश्त्वे । अस्ति च तत्सिजस् चेति कर्मधारयः । तेन लुप्तासिचो भूभावेनापहृताद