________________
१ पा. ८ आ.
शब्दकौस्तुमः 1
यथाश्रुतमेवेति निर्वाधम् । यतु स्थान्यर्थाभिधानसमर्थस्यैवादेशतेत्येवंपरतया कैयटेन भङ्क्त्वा व्याख्यातम् । तदत्रत्यपक्षान्तराभिप्रायेणेत्यवधेयम् । अथ वा श्यनः शित्करणं ज्ञापकम् । अपवादे उत्सर्गकृतं नेति । न च पिश्वनिवृत्त्यर्थं तदिति वाच्यम् । नित्त्वादेव तत्सिद्धेः । नित्त्वं ह्याद्युदात्तार्थम् । इयनः पित्वे तु पित्वादनुदात्तत्वे लसार्वधातुकानुदात्तत्वे च धातुस्वरणैव सिद्धौं किं निश्वेन । न चानेकाक्षु विशेषः । दिवादौ तदभावात् । वावृत्तुवर्त्तनइत्यस्तीति चेन्न । वाशब्दस्य त्रिकल्पार्थत्वात् । न च भ्वादिपाठेन सिद्धेस्तद्वैयर्थ्यम् । भ्वादिपाठस्य वृद्भयः स्यसनोरित्याद्यन्तर्गणकार्ये उपक्षीणत्वात् । नन्वेवं ततो वावृत्त्यमाना सा रामशाला न्यवीक्षतेति भट्टिप्रयोगानुपपत्तिरिति चेन्न । तत्र वाशब्दस्येवार्थतया कामयमानेव न तु तथा । किं तु छलनार्थमागतेत्यर्थात् । अत्र कैयटः । ताच्छील्यादिविषये चानशियनो नित्वं प्रकृतेराद्युदात्तार्थ स्यादिति । त त्र हि लसार्वधातुकाभावादनुदाचाप्राप्त्या चित इत्यन्तोदात्तत्वमेव प्राप्तमिष्टं च । तत्रानिष्टार्थमेव नित्त्वं किन्न स्यादिति तस्याशयः । न त्वेतद्युक्तम् । अन्यत्र विकरणेभ्य इति पर्युदासाच्छ्चन्स्वरस्य दुर्बलत्वात् । न च नित्वसामर्थ्यात्तद्वाधः । लसार्वधातुके चरितार्थत्वात् । तत्र स्थानिवद्भावलब्धेन पित्वेन गतार्थतेति चेन्न । इह नित्वेनातिदेशपर्युदासयोरन्यतरस्मिन्नवश्यवाध्ये ऽतिदेशवावस्यैव न्याय्यत्वात् । पूर्वान्वाधन्ते नोत्तरानिति न्यायाच्च । यत्तु कैश्चिच्चानशन्तस्याद्युदात्तत्वमिष्टमित्येवंपरतया कैयटग्रन्थं व्याख्याय विकरणेभ्योन्यत्रेति पर्युदासस्तु यत्र त्रिकरणः स्वरभाक् तद्विषयः। इह तु त्रिकरणान्तमेव स्वर भाक् । सौवर्यः सप्तम्यस्वदन्तसप्तम्य इति सिद्धान्तादित्युक्तम् । तदेतन्निर्मूलम् । घुसंज्ञासू
२६३