________________
१ पा. ८ आ. शब्दकौस्तुमः । - २६१ क्रियतामिति चेन । तथा सत्यादेशग्रहणं विना वाक्यार्थानिर्वाहे बहुगौरवापसेः। सिद्धान्ते त्वादेशग्रहणमातारच्यमानमानुमानिकसंग्रहार्थ भवतीति तहलेनैकदेशविकृतस्योपसंख्यानमि. ति वार्तिकं प्रत्याख्यास्यते । अपि च काममतिदिश्यतां वेति वक्ष्यमाणमपि वत्करणायत्तमिति दिक् । स्यादेतत् । यदि संज्ञाप्रकरणे वत्करणं विना अतिदेशालाभस्ताई कित् ङित् इत्यादौ का गतिरिति चेत् । उच्यते । किदिति न संज्ञा । न क्त्वा सेडिति ज्ञापकात् । नहि क्त्वः कित्संज्ञा प्राप्ता या निषिध्येताननु मृडमृदेति प्राप्ता सा निषिध्यताम् । वचनद्वयसार्थक्याय च विकल्पो ऽस्त्विति चेन्न । मृडमृदेत्यत्रैव वाग्रहणस्य सम्भवात् । किश्चैवं निष्ठाशीङित्यादि व्यर्थ स्यात् । न हि शीडादिभ्यो निठायाः केन चित्संज्ञा प्राप्ता । एवं डिदित्यतिदेशः, कित्साहचर्यात् । किं च डिदित्यस्य संज्ञात्वे अहिज्यादिसूत्रे ऽस्यैव ग्रहणं स्यात् कृत्रिमत्वात् । तथा च नवश इति सूत्रं व्यर्थ स्यात् । बावश्यतइत्यत्र संप्रसारणामाप्तेः । किं च किति चेत्यत्रास्याग्रहणं स्यात् संज्ञास्वरूपानुच्चारणात् । तथा च गाछुटादीत्यत्र कुटादिग्रहणं व्यर्थ स्यात् । बहुगणेत्यत्र तु संख्येत्यतिदेशः । अन्यथा टिघुभादिवदेकाक्षराया एव संज्ञायाः कर्त्तव्यतापत्तेः । किकिनौ लिट्चेत्यादि तु न संज्ञाप्रकरणं तेन लिड्वदित्यतिदेशो निर्वाध इति दिक् । अथादेशग्रहणं किमर्थम् । स्थानिवदित्येतावतैव संबन्धिशब्दमहिम्ना तल्लाभात् । यथा पितृवदधीते इत्युक्ते पुत्र इति गम्यते इति चेत् । सत्यम् । द्विविध आदेशः । अस्ते रित्यादिः प्रत्यक्षः । तेस्तुरित्यादिस्त्वानुमानिकः। सत्र होकारेणेकारान्तः स्थान्यनुमीयते । उकारेण चोकारान्त आदेशः । तथा च तेस्तुरित फलितार्थः । तत्रासत्यादेशग्रहणे