________________
२६० शब्दकौस्तुभः । [१ ० दावस्तेभरित्यस्य वैयापत्तेश्च । अत्राहुः । पत्करणाभावे स्था-' नी आदेशस्य संज्ञा स्यात् । प्रायेण ह्यस्मिन्पादे संज्ञासूत्राण्येवारभ्यन्ते । ततश्चाङगेयमहन इत्यात्मनेपदं वधेरेव स्यान्न तु ह. न्तेः । न च स्वरूपमिति हन्तेरपि ग्रहणम् । अशब्दसंज्ञोत निषेधात् । न च स्थानिनः संज्ञात्वे सिद्धं धर्मिणमित्यादिन्यायबाधः । अनेकशक्तःशब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियोग इति पक्षे सं. शाया एवोदेश्यकोटिनिवेशात्ान चैवमाडो वधियम इत्येव ब्रूयादि. तिवाच्यम् । वध हिंसायामिति भौवादिकस्यापि ग्रहणापत्तेः।न चैवमाडो वधयम इति पठ्यताम् । अकारस्य विवक्षितत्वाच्चन भौवादिकतिप्रसंग इति वाच्यम् । सकलहन्त्यादेशसंग्रहार्थमाङो यमहन इत्यस्यैव वाच्यत्वात् । तथा चावधिष्टवदाजघ्ने इत्यत्रा. प्यात्मनेपदं सिद्धम् । तथाहि । हन्तेलिटि लसामान्यापेक्षत्वादन्तरगत्वात्तिवादिषु कृतेषु परत्वनित्यत्वाभ्यां शेषात्कर्तरीति बाधित्वा लिदि धातोरिति द्विःप्रयोगे ऽभ्यासस्य चुत्त्वे ऽभ्या. सात्परस्य घंत्वे एकदेशविकारासम्भवेन समुदायस्य समुदायादेशत्वादन्त्यादेशत्वं ततो वधिना सह तुल्ययोगक्षेमतवति दिक् । अस्तु वा स्थानिन आदेशः संज्ञा । तथाप्यनिष्टं तुल्यमेव । त. थाहि । अस्यतिवक्तीत्यत्र ख्यातिपदेन चक्षिङव गृह्येत । कृत्रिमत्वात् । तथा च समचक्षिष्टेत्यत्राङ् स्यात् आख्यतेत्यत्र च न स्यात् । न चैवं चक्षिङ इत्येव ब्रूयात् । अनुबंधानर्देशेनापि य.
लुग्वारणसम्भवादिति वाच्यम् । एवमपि गाङ्कुटादिसूत्रे गाडा इङ्गाङोग्रहणापत्तेः । इङित्यवचनसामर्थ्याद छुभयगतिः स्यात् । गमेरिट परस्मैपदेवित्यत्र विणिडिकामेव ग्रहणं स्यात् । तस्मात्कर्त्तव्यमेव वत्करणम् । नन्वेवं वत्करणाभावा. धीनलाघवानुरोधात्संज्ञाप्रकरणादन्यत्रैव स्थानिवद्भावप्रकरणं