SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५८ शब्दकौस्तुभः । [१ अ. न चैवमुच्चारणवैयर्य, सर्वादेशत्वसम्पादनेन कृतार्थत्वादिति दिक् । तस्मादिह सूत्रभाष्यकृतोरभिप्रायश्चिन्त्यः । इह नानेका. शिदिति पठित्वा अन्त्यस्यादेरित चानुवांनुसंहारद्वयनिषेधे सर्वस्येति शक्यमकर्तुम् ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे सप्तममान्हिकम् ॥ स्थानिवदादेशोनल्विधौ ॥ आदेशः स्थानिवत्कार्यं लभते प्रवर्तयति च । तृतीयान्ताद्वतिना स्थानिना तुल्यं वर्ततइति वाक्यार्थलाभात् । यद्रूपवैकल्यादुपदेशाप्रवृत्तौ सत्यामतिदेशो मृग्यते तच्चेद्रूपं स्थान्यलो ऽसाधारणं न भवेत् । आवधिषीष्ट। अत्र हन्तर्विधीयमानमात्मनेपदमतिदेशाधेरपि भवति । आ. डोयमहन इत्यत्र हि अल्नाश्रीयते। रामायेत्यादौ सुपिचेति दीर्घकतव्ये यद्यपि यत्रादौ इत्यलाश्रीयते तथापि न तत्र तद्विरहप्रत्युक्ताः सुपिचेत्यस्याप्रवृत्तिः । यादेशस्य यत्रादित्वात् । सुप्त्ववैकल्यातूपदेशस्याप्रवृत्तिः। सुप्त्वञ्चेह यद्यपि ए इत्यस्मिन्नलि वर्तते तथापि न तदलो ऽसाधारणम् । भ्यामादौ समुदाय विश्रान्ते। इदं च कार्यकालपक्षाश्रयेणोक्तम् । यथोद्देशपक्षे तु सुप्संज्ञाया अपि शास्त्रीयत्वात्सैवातिदिश्यते । तत उपदेशेनैव दीर्घ इति न किञ्चित्कष्टम् । एतेनारुदितामरुदितमित्यादाविडागमोपिः व्याख्यातः । तत्रापि सार्वधातुकसंज्ञातिदेशसम्भवादिति दिन। अत्र धात्वङ्गकृत्तद्धिताव्ययसुप्तिपदादेशाः प्रयोजनमिति वृ-; तिकृतः । उदाहरणदिक् चेयम् , न तु परिगणनमिति भ्रमितव्यम् । च्ले सिजित्यादीनामसङ्ग्रहापत्तेः । क्रमेणोदाहरणा-, नि । अस्तेर्भूः । आर्द्धधातुके विवक्षिते । अत एवाङ्गात्त्पृथक् धातूपादानम् । धातुत्वाद्धातुप्रत्ययाः । भव्यम् । केन काभ्यां कैः । अङ्गत्वादिनादेशदीर्घम्भावाः । कृत् । प्रकृत्य । कृत्वा।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy