________________
१ पा. ७ आ. शब्दकौस्तुमः । २५१ कारश्च स्यात् । अपि च ये ऽमी प्रतिपदोक्ता इत्वोत्वादय ऋत इद्धातोरुदोष्ठयपूर्वस्यति तेषु रपरत्वं न स्यात् । द्वितीये तु गुणवृद्धयोर्न दोषः । अणनणोः प्रसक्तावणेवेति नियमेन कर्ता कारक इत्यादिसिद्धेः । ननु इस्वे स्थानिनि सर्वा वृद्धिरनन्तरतमा तारक इत्यादौ दीर्घे तु सर्वापि प्रमाणतोतरतमेत्यविशेषादुभयत्रापि सकलवृद्धिप्रसंगे नियमोस्तु, गुणस्तु कर्ता इत्यादौ मात्रिक एव प्राप्तः । तरितेत्यादौ द्विमात्रस्य तु द्विमात्र एकेव प्राप्तः । तथा च अणनणोः प्रसंगाभावेन नियमाप्रवृत्तौ दीर्घवेडेच स्यात् । हूस्वेषु त्वकारो भवन्नपि रपरोन स्यात् । यो हिमथमवाक्येनाणेवेति नियम्यते । तस्यैव द्वितीयेन रपरत्वं विधीयते । तथा च गुणे दोषोस्त्येवेति चेत् । चजोः कुघिण्ण्यतोरित्यादौ सावकाशायाः स्थानेन्तरतमपरिभाषाया वृद्धिविधौ चरितार्थयाप्युरणपर इत्यनया गुणप्रसङ्गे रपरत्वेन बाध्यत्वात् । तस्माद द्वितीयपक्षे गुणवृद्धयोने कश्चिदोष इति स्थितम् । उदात्तादिषु दोषस्तु स्यादेव । तथा प्रतिपदोक्तेष्वित्वादिष्वपि । तृतीये तूदात्तादिषु न दोषः। तत्तविधिभिरन्तरतमपरिभाषासंस्कृतैक्रवर्णस्यैव विधानात् । किरतीत्यादावपि न दोषः । गुणवृ. द्धयोस्तु दोष एव । तथाहि । आन्तयेतो मात्रिकस्य मात्रिके गुणेरपरत्वे च कर्तेत्यादि यद्यपि सिद्धयति तथापितरितेत्यादावेडेव स्यात्तथा अविशेषाद् वृद्धित्रयेपि प्रवृत्ते अकारस्याण्त्वाद्रपरत्वे कृते कारकस्तारक इत्यादि यद्यपि सिद्धयति तथापि कायकस्तावक इत्याद्यनिष्टमप्यापद्यते । यत्तु पूर्वसूत्रे भाष्यकारैरिमं पक्षमाश्रित्य समाहितमनान्तर्यमेवैतयोरान्तर्यमिति । यच्च तत्रैव वार्तिककारैरुक्तं संप्रयोगो वा नष्टाश्वदग्धरथवदिति । तदुभयमपि पाक्षिकं बोध्यम् । तथाहि । यदा ऋत्वजात्यवच्छि