________________
२४८ : . शब्दकौस्तुमः ।
[१ भ० पितत्वेनानुमेयाषा: परिभाषाया एवं बाधेनोपपत्तौ साक्षातस्य यस्येतिलोपस्य बाधो ऽनुचितः । तथा च लोपे कृते वृद्धिरिति सिद्धं नारीति रूपमिति चेत् । सत्यं सिद्धं, किन्तु सप्तम्यंतच्छेदपक्षएव । तत्र हि प्रकृतितोंतरतमनिर्वृत्तिरिति वृद्धयन्तरतमे स्थानिनि षष्ठया उपसंहारात् अकारस्य वृद्धिर्भवति । प्रथमांतछेदपक्षे त्वादेशतोतरतमनिवृत्तिरित्यलोत्यस्यति वचनाद्रेफस्य स्यात् ॥ तस्मात्सिद्धांते नारीति रूपं नरशद्वस्य दुःसाधमिति पूर्वः पक्षः॥अत्राहुः । नरशद्वपाठस्य प्रत्याख्यानमेव भाष्यकृतोभिप्रेतं सप्तम्यंतपक्षनिराकरणभाष्येण तथैवानुमानात्। न चैवं नरशद्वाजानिलक्षणङीष सति नरीति रूपं स्यादिति वाच्यम् । इष्टापत्तेः । तथा च प्रयुज्यते किंनरीणां नरीणामिति । यद्वा । नरशब्दस्य नियतपुल्लिंगत्वमेवास्तु । तथाच कातिप्रसभः । उक्तप्रयोगस्तु पुंयोगलक्षणे डीषि भविष्यति । यथन्या. सेपि तस्य दुर्वारत्वात् । अथ वा नृनरयोरित्यत्रात इति वर्तते । अजाधतष्शाबिति सूत्रात् । तच्चानुवृत्तिसामर्थ्यात्षष्ठया विपरिणतं नरशब्देन सह वैयधिकरण्येन संबध्यते। न तु नृशब्देन । असंभवात् । तस्मात्सिदं नारीति। अत्रेदं वक्तव्यम् । प्रत्याख्यायतां नाम नरशब्दः। ननरयोरिति पठतःसूत्रकृतो मते तु कथमुक्तिसं. भवः । न च नरीत्येवेष्टमिति वाच्यम् । वृद्धिविधायकसूत्रमध्ये नरशब्दपाठस्य वैफल्यापत्तेः। अत इत्यनुवृत्या समर्थनमपि क्लिष्टम् । ए. कदेशानुवृत्तिविभक्तिविपरिणामाद्याश्रयणात् । किञ्च नृनरयो रिति गणपाठे पठ्यते न त्वष्टाध्याय्याम् । गणे चात इति न प्रकृतम् । तथा शार्डरवाद्यत्र इत्यादिशब्देन गणसूत्रमापि ह. दयमागमय्य तत्रात इत्यस्यान्वयो वाच्यः । स च क्लिष्टतर इति स्पष्टमेव । तस्मादित्थं समाधेयम् । नर इति रान्तं लुप्ताकारा