________________
१ पा. ७ आ. शब्दकौस्तुभः ।
२४७ अर्द्धमात्रस्य हि मात्रिका सभिकृष्ट इति तत्रैवेक इति षष्ठया उपसंहारात् । तथेको गुणवृद्धी अचोणिति इति षष्ठयोर्गुणवृद्धयोः रन्तरतमेष्वेव इक्ष्वक्ष चोपसंहारात् । नेता लविता नायको लावक इत्यादावेव स्यात् । चेता स्तोता चायकः स्तावक इत्यादौ तु न स्यादिति दिक् । तदेवं सप्तम्यंतपक्षस्य दुष्टत्वात्प्रथमांतपक्ष एव युक्त इति स्थितम् । स्यादेतत् । एवं सति एज्मात्रस्य वातादेशः स्यादिति चेत्। अत्राहुः। पूर्वसूत्रे तावद्यथासंख्यं प्रवृत्तम् । अन्तरतमपरिभाषा-वा। अर्थाधिकारश्चेहाश्रीयते । याशो वान्तादेशः पूर्व दृष्टोकारस्थानिको ऽव् औकारस्थानिकश्चात् तादृशो यि प्रत्यये भवतीति सूत्रार्थः । यद्वा । वांत इति न करिष्यते । न चैवं चेयं नेयामित्यादावतिप्रसङ्गः । क्षय्यजय्याविति योगो विभज्य कण्ठतालव्यस्य चेद्भवति क्षिज्योरेवेति नियमपरत. या व्याख्यानात् । क्षिज्योः शक्यार्थएवेति द्वितीयसूत्रार्थः । तेनार्हाद्यर्थे तयोरपि नेति बोध्यम् । नन्वेवमपि शारिवादिगणपठितेन नृनरयोवृद्धिश्चेति सूत्रेण नरशब्दस्य नारीति रूपं न सिद्धयेत् । तथा हि । नरशब्दस्य कीन्संनियोगेन वि.. धीयमाना वृद्धिरलोत्यस्येत्यंत्यस्य स्यात् । तथा च यस्योति चेति लोपेन तस्यानिवृत्तौ वृद्धिवचनं व्यर्थ स्यात् । न: च नृशब्दार्थ तदिति वाच्यम् । एवं हि सति नुवृद्धिश्चेत्येव: ब्रूयात् । न च नरशब्दोपि परत्वाद्यस्यति लोपे कृते वृद्धिर्भव-: न्ती नानार्थकोति वाच्यम् । प्रत्ययसभियोगशिष्टत्वेन वृद्धरभतरङ्गत्वात् । ननु वचनसामान् वृद्धथा लोपो बाध्यताम्, आहो स्विदन्तरङ्गपरिभाषां वाषित्वा परत्वाद्यस्यति लोपे कृते. वृद्धिर्भवत्विति संशये परिभाषाबाध एवं न्याय्यः। तदुक्तम् । अङ्गगुणविरोधे च तादादिति । किश्च काह कठित्यत्र ज्ञा