________________
२४४
शब्दकौस्तुमः । [१ अ. प्रस्योपधायाश्च अदितौ स्यातामिति दिक् । यद्वा । स्थाने योगो यस्या इति बहुव्रीहिः । अब एव निपातनात्सप्तम्या अलुक् । यद्वा । स्थानेन योगोस्या इति विग्रहः । निपातनादेत्वम् । न चानयोः पक्षयोोहः शास इत्यादावतिप्रसङ्गः । परिभाषाणामनियमे नियन्तुं प्रवृत्तेः । युक्तं चैतत् । आकाक्षापूर्वकत्वात्सम्बन्धस्ये, ह चोपधासविधानेनावयवषष्ठीत्वे निगीतआकांक्षाविच्छेदात् । लोकोप हि पंथानं पृच्छन्तं प्रत्यमुष्मिनक्काशे दक्षिणो ग्रहीतव्यो ऽमुष्मिन्नुत्तर इत्यादाबुपदिष्टे सति यत्र मार्गद्वैधात्संशयस्तत्रैव तदुपतिष्ठते न त्वसंदिग्धे तिर्यपथपीति दिक् । भाष्यकारास्त्वाहुः । अस्तरित्यादा. वनेकसंबंधप्रसंगेपि लक्ष्यानुरोधादन्तरंगत्वात्स्थानिवदादेश इति ज्ञापकाच्च स्थानेयोगतैव व्याख्यास्यते । तस्मानायमेतस्य सूत्रस्य सूत्रार्थः । किं तु षष्ठयंतमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमिति सूत्रार्थः । तदेतदुच्यते निर्दिश्यमानस्यादेशा भवंतीति । तेन पादः पदित्यस्यायमर्थः पाच्छब्दान्तं यदगं तदवयवस्य पाच्छब्दस्य सर्वस्य पदादेश इति । अलोत्यस्यादेः परस्येति तु योगी आरंभसामर्थ्यादस्य बाधकौ । अनेकालशित्सर्वस्येत्यनेन तु सहाविरोधादस्य समुच्चयेन प्रवत्तिरिति । एवं स्थिते तंत्राद्याश्रयणेन प्रागुक्तोपि सूत्रार्थः सु. पचः । फलं तु स्फुटप्रतिपत्तिरिति दिक् ॥ ..
स्थानेन्तरतमः ॥ प्राप्यमाणानां मध्ये सदृशतम आदेशः स्यात् । सादृश्यं च चतुर्धा । स्थानतोर्थतो गुणतः प्रमाणतश्चेति । स्थानतो यथा । सुध्युपास्यः । मध्वरिः । धात्रंशः । लाकृतिः । यत्तु यथासंख्यसूत्रेणैवेहान्यथासिद्धिरित्युक्तं भाष्यादौ । तदभ्युच्चयमात्रम् । अर्थतः साम्यविवक्षायां यथासं