SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २४० शब्दकौस्तुभः । [१ अ. कोंगुणवृद्धीइतिसूत्रे । सिद्धं तु षष्ठयाधिकारे वचनादिति । इहैव वा सिंहावलोकनन्यायेन स्थानग्रहणापकर्षास्तु । यथासंख्यं तु दुर्लभमित्युक्तम् । कथं ताई अदुहितरामित्यत्र नातिप्रसंग इति चेत् । तन्त्रावृत्याचाश्रयणेन संमसारणस्येत्यत्र तनावि. तब्रहणात् । यद्वा । कार्यकालपक्षे यणः स्थाने संप्रसारणमिग्भवतीतिः वाक्याथादनुवादतैव नास्ति सत्र परिभाषोपस्थितौ सस्यां यथासंख्यप्रवृत्त एव संज्ञी । स एव संप्रसारणस्येत्यादौ उपतिष्ठते । अथ या स्थानक्रमेण संबन्धो लौकिकन्यायसिद्धत्वादनुवादेषि सुलभः । यथासंख्यसूत्रं परं न प्रवर्ततामिति दिक् । शुभ्यामित्यत्र हल इति दी? न । दिवउदिति तपरकरणात् । अत एव घुलोक इत्यत्र संप्रसारणस्यति दीर्थो न । नन्वेवं भाव्यमानोप्युकारः सवर्णान्गृह्णातीत्यर्थे ज्ञापकतया कथमस्योपन्यास इति चेन्न । तस्य वाक्यार्थः संझीति पक्षणो: तत्वात् । संप्रसारणस्येत्यत्र सद्भावितग्रहणाद्वा । पक्षान्तरे तु ऋतउदिति ज्ञापकं वोद्धव्यम् । नन्वेवमक्षावौ अक्षाव: इत्यादौ ऊठः संप्रसारणसंज्ञायां संप्रसारणाच्चति पूर्वरूपं स्यादिति चेन । संप्रसारणपूर्वत्वे समानांगग्रहणस्य वार्तिककृता कृतत्वात् । सत्मत्याख्यानपक्षे तु वार्णादांग बलीय इत्युवङ् भविष्यति । वाक्यार्थः संजीत्यादिपक्षान्तरे तु पूर्वरूपप्राप्तिरेव नास्ति । एतो जीन इत्यादौ तु हल इति सूत्रसामर्थ्यात्सम्प्रसारणनिर्वृत्तस्यादेशोपि दीर्घम. वृत्तिः । वर्णसंज्ञापक्षोपि अल्विधौ स्थानिवद्भावासम्भवेन हल इतिसत्रारम्भसामर्थ्यात्सम्पसारणस्यादेशे कार्यप्रवृत्तेर्वाच्यत्वादिति दिक् ॥ ' आद्यन्तौ दकितौ ॥ टिकितौ यस्योक्तौ तस्य क्रमादा:
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy