________________
२४ शब्दकौस्तुभः ।
[१ अ० सुषिरित्यमरः । सरन्धे सुषिरं त्रिष्विति च सुष्टु स्यतीति सु. पिरिति क्षीरस्वामी । गर्ने गर्नान्विते वाद्ये विशेषे मुषिरं त्रिविति शाश्वतः ॥ इति प्रयोजनप्रपञ्चः ॥ इत्येवं विषयप्रयोजनयोरुक्तयोः सम्बन्धाधिकारिणावुक्तमायावेवेति पृथङ्नोक्तौ। इह येन प्रयोजनं पृष्ठन्ततोन्य एव तटस्थ इत्थम्प्रत्यवतिष्ठते । ननु यथा धीष्वेत्याचार्येणोक्ते प्रयोजनप्रश्नमकृत्वैव वेदमधीयते । तदङ्गभूतं व्याकरणमप्यध्येष्यन्ते तत्कि प्रयोजनवर्णनक्लेशेनेति । अत्रेदमुत्तरम् । प्रायेणेदानीन्तनानामल्पायुष्कत्वाद्विघ्नबहुलत्वाच प्रधानभूतो वेदस्तावत्पाठ्यते । तदध्ययनकाले च बाल्यात्मयोजनादिकं प्रष्टुमसमर्थाः शिष्या गुरुणा उपदिश्यमानं वेदं गृहन्तीति युक्तम् । ततो गृहीतवेदाः प्रौढिमापन्ना विवाहार्थ त्वरमाणा व्याकरणाध्ययनाय गुरुणा प्रेर्यमाणा अपि न सहसा प्रवर्त्तन्ते । वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः । अनर्थकं व्याकरणं, इति प्रत्यवतिष्ठन्ते । तान्प्रति युक्तमेव प्रयोजनादिवर्णनम् । पूर्वकल्पेषु व्याकरणशिक्षादीनि लक्षणानि प्रथमं पाठयित्वा तत्तल्लक्षणानुसन्धापनपूर्वकं लक्ष्यभूतं वेदं ग्राहयन्तः स्थिताः । तदा परं बाल्यावस्थायां व्याकरणपाठात्पयोजनप्रश्नविरहे तत्प्रतिपादनमपि न कर्त्तव्यमेवेति । यद्यपि, श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विपोर्टपञ्चमान् ॥ ततः परं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेदिति मनुवचनस्य इत ऊर्ध्वमनध्यायेष्वङ्गान्यधीयीतेत्यादिस्मृत्यन्तराणां च पर्यालोचनया वेदवेदाङ्गाध्ययनसमकालता लभ्यते । तथापि ऋषिवचनत्वाविशेषाद्भाष्यकारोक्तेर्मानवादेश्च वीहियववाद्विकल्पएवेति तत्वम् । तदेवमनुबन्धचतुष्टयस्य सुस्थत्वात्साधुशब्दव्यु