SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १. पा. ६ आ. शब्दकौस्तुभः । 1 व मुख्यं प्रयोजनम् । लुक् तु नाव्ययीभावादत इति विशेषप्रतिपेधात् सिद्धः। उपचारनिवृत्तिरपि न प्रयोजनम् । अतः कुंकमीत्यत्रानुत्तरपदस्थस्येत्यनुवृत्यैव तत्सिद्धेः । परिगणनं किए । उ पाग्न्यधीयान । पराङ्गवद्भावेन षाष्ठमामंत्रितस्य चेत्याद्युदात्तत्वं यथा स्यात् । तत्र ह्यव्ययानां प्रतिषेत्र उपसंख्यात उच्चैरधीयानेत्यादौ मा भूदिति । तथोपाग्निकमित्यादौ अव्यय सर्वनाम्ना - मित्यकज् न । उपकुंभंमन्यः खित्य नव्ययस्येत्यनुवर्तमाने ऽरु. द्विषेति मुम्प्रतिषेधो न । उपकुंभीभूतः । अस्य च्वावित्यस्योपसंख्यानिकः प्रतिषेधो न भवति । वस्तुतस्त्विदं सूत्रं न कर्त्तव्यम् । लुक उपचारनिवृत्तेचान्यथोपपत्तेरुक्तत्वात् । मुखस्वरनिवृत्तिः परमवशिष्यते, तत्र केचिदाहुः । मुखस्वररात्रेष्यतएव । यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयान्नाव्ययीभावाच्चेतीति भाष्यस्वरसादिति । अन्ये तु अव्ययमव्ययं भवतीत्यन्वर्थसंज्ञाविज्ञानादेव मुखस्वरनिवृत्तिर्भविष्यतीति । स्यादेतत् । स्वरादित्वेनैव सिद्धत्वात्तद्धितश्चेत्यादिचतुःसूत्री व्यर्था । तत्र हि तसिलादिस्तद्धित एधापर्यन्त इत्यादिना च्व्यर्थाचेत्यन्तेन आसिमौणादिकं वर्जयित्वा तद्धितथासर्वविभक्तिरित्यस्यार्थः संगृत्यते । कृन्मकारसन्ध्यक्षरान्त इत्यनेन कृन्मेजन्त इत्यस्यार्थः संगृत्यते । क्त्वातोसुन्कसुनोव्ययीभावश्चेति सूत्रद्वयं तु स्वरूपेणैव पठ्यतइति । अत्राहुः । पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन प्रागुक्तं लड्मुखस्वरोपचारा इति परिगणनं लभ्यते । न लोकाव्ययेत्यत्राव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेध इति वक्ष्यमाणं च लभ्यतइति । वस्तुतस्तु मास्तु चतुःसूत्री, अव्ययीभावश्चेति तु गणेपि मास्तु उक्तरीत्यान्वर्थसंज्ञयैव सिद्धेः । तोसुन्कसुनोरप्रतिषेध इत्येव लाघवात् पठ्यतामिति युक्तः पन्थाः ॥ २३३
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy