________________
२३२
शब्दकौस्तुभः । [१० त्यत्रातोलोपो न मवति । तथा : अगव्यीत् । अनान्यी. त् । यस्य इल इति लोपो न । तथातिजरं कुलम् । अतिज रेण अतिजरैः अतिजरादित्यत्र अम् इन ऐस् आत् इत्येतेषु अकारमुपजीव्यकृतेषु सत्सु जरसादेशो न भवतीत्यादि । अनित्या चेयं परिभाषा कष्टाय क्रपणे न यासयोरित्यादिज्ञापकात् । तेनानिमानित्यत्र स्वनुड्भ्यां मतुबित्यन्तोदानावस्वान्तात् परस्य मतुप उदात्तस्वे कृतें शेषनिघातेन प्रकृतेस्नुदात्तत्वं भवत्येवेति दिक् । गौग्लानौरित्यत्र नेदं सूत्रं प्रव
ते । उणादीनामव्युत्पन्नत्वात् । व्युत्पत्तिपक्षेपि चिरव्ययमित्युणादिसूत्रेण डौंडो प्रत्ययान्ताश्व्यन्ता एवाव्ययमिति नियमस्य कृतत्वात् ॥
. स्कातोसुनकसुनः। एतदन्तमव्ययं स्यात् । कृत्वा पुरामूर्यस्योदेतोः । पुरावस्सानामपाकतॊः । भावलक्षणेस्थे. कृञ्चदिचरितमिजनिभ्यस्तोसुन्। धुरा कुरस्य विसृपो विरशिन् । पुरा जत्रुभ्य आतृदः । सृपितृदोः कमुनिति कसन् ॥
.:: .... . . अव्ययीभावश्च ।। अयमव्ययसंज्ञः स्यात् । विषयपरिगणनं कर्तव्यम् । लुकि मुखस्वरोपचारयोनिवृत्तौ चेति । उपानि प्रत्यगि, अव्ययादाप्सुप इति मुपो लुक् । उपाग्नि मुखः प्रत्यग्नि मुखः।मुखं स्वामित्युत्तरपदान्तोदात्तत्वे प्राप्ते नाव्ययदिशब्दगोमहतस्थूलमुष्टिपृथुचत्सेभ्य इति प्रतिषेधः । तथा च बहुव्रीही प्र. कृत्येति पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च समासस्वरेणान्तोदाचम् । विसर्गस्थानिकस्य सकारस्योपचार इति प्राचां संज्ञा । तनिवृत्तौ यथा । उपपयः कार उपफ्यः कामः । इहाता कमीति प्राप्तं सत्वमनव्ययस्येति पर्युदस्यते । इह मुखस्वरनिवृत्तिरे