________________
२३०
शब्दकौस्तुमः । [१ अ. नियमेन हि कर्माद्याधिक्यस्थलएव सानिवार्यते । द्वयेकयोरिति तु यथान्यासमेव तत्र चैकस्वएवैकवचनं न संख्यान्तरे इति सजातीयापेक्षप्रत्ययनियमपक्षस्तदा निःसंख्येभ्योः व्ययेभ्यः प्रथमाया वचनत्रयमपि भवतीति तृवीयः पक्षो लभ्यते । त्रिष्वप्यमीष पक्षेषु पचतिकल पचतिरूपमित्यादौ दोषः । तत्र हि प्रथमैकवचनमात्रमिष्यते उक्तपक्षत्रये ऽप्यधिक प्रामोति । तस्माद् द्वितीयपक्षरीत्या सकलैकवचनानि प्रापय्यैकवचनमित्येकत्वस्य विवक्षितत्वात् प्रथमातिक्रमे कारणाभावात्प्रथमैकवचनमेव कर्तव्यमिति सिद्धान्तः । एवं च सत्यपि सूत्रस्योक्तिसम्भवे पचतिरूपमित्यादावतिव्याप्तिभयात्परिगणनमेव कर्तव्यं सूत्र तु न कर्त्तव्यमिति स्थितम् ॥ . कृन्मेजन्तः ॥ कृयो मांत एजंतश्च तदन्तमव्ययसंगं स्यात् । स्वादुङ्कारं भुक्ते । वक्षेरायः । तुमसे इति वचेः सेप्रत्यये रूपम् । नन्वेवं कारयांचकारेत्यामंतस्य न प्राप्नोति । अत्रातिभावितयालिटः कृतेपि मान्तत्वाभावात् । सत्यम् । स्वरादिवामिति पाठात्सिद्धम् । यदि तु तत्र तद्धितस्यैव ग्रहणं तीह कृदंतत्त्वादुत्पन्नानामपि मुपामाम इति लुग भविष्यति । तत्रहि ले. रिति नानुवर्तते । न चैवं तरबादेरपि लुगापत्तिः । अपरिसमासार्थतया तरवाद्युत्पत्तेरेवाभावात् । अपरिसमाप्तार्थत्वं च संख्याकादिविषयकोत्थिताकांक्षत्वम् । अत एवानुप्रयोगामार्थ्यते। आमन्तार्थगतप्रकर्षादिप्रतीतिस्तु अनुप्रयोगादत्पन्नेन तरवादिना भविष्यति । अत एव मूत्रितं कृश्चानुप्रयुज्यतइति, अनुशब्दो हि व्यवहितस्य विपरीतस्य च प्रयोगनिवृत्तयइति वक्ष्यते । यद्वा पूर्वसूत्रोक्तनिष्कर्षरीत्या आमन्तात् सोरेवोत्पत्तौ हल्ङ्या . दिलोपो भविष्यति । अस्तु वा कुन्दतं यन्मेजन्त मिति वाक्यार्थः ।