________________
१ पा. ६ आ. शब्दकौस्तुमः ।
२२९ वचनत्रयम् । यद्वा प्रथमाया एकवचनमेवेति पक्षचतुष्टयं यद्यपि ग्रन्थेषूपलभ्यते । तथापि प्रथमैकवचनमात्रमेवति चतुर्थपक्षएव क्षोदक्षमः । तमेव गृहीत्वा सूत्रस्याप्युक्तिसम्भवः स्पष्टः । इतरत्तु पक्षत्रिकमभ्युच्चयवादमात्रेणोपन्यस्यते न तु तात्त्विकम् । तथाहि । यदि कर्मणि द्वितीयैव अभिहिते प्रथमैव । एकत्वे एकवचनमेवेत्यादिरर्थनियमः । यदि वा द्वितीया कर्मप्रयवेत्यादिः प्रकृतार्थापेक्षो विभक्तिनियमः । यदि वा एकवाक्यत्वे सामान्यापेक्षवचनविभक्तिनियमपि वा अव्ययादाप्सुप इति सामान्यापेक्षज्ञापकाविभक्तिसिद्धिस्तदा अविशेषात् ससानामपि विभक्तीनां त्रीण्यपि वचनानाति पक्षो लभ्यते । यदा तु द्वित्वे द्विवचनमिति मूत्रयित्वा एकवचनमित्येव पृथक् सूव्यते । तदन्यथानुपपरया च कर्मण्येव द्वितीया न करणादौ द्वित्वबहुत्वयोरेव द्विवचनबहुवचने न त्वेकत्वइत्यादिक्रमेण सजातीयापेक्षो नियमः । ततश्चाव्ययेभ्यः सकलविभक्तिपाप्तावेकवचनमित्यनेन नियमः क्रियते। यत्रैकवचनं चान्यच्च प्रामोति तत्रैकवचनमवेति । यदि वा सामान्यापेक्षनियमाश्रयणादव्ययादमाप्तावेकवचन मिति सूत्र क्रियते तस्य च ङ्याप्मातिपदिकादित्यनेनैकवाक्यता । तथा च ङ्यावादिभ्यः कर्मादिष्वेकवचनं सिद्धमेवेति । एतत्सूत्रबलादव्ययभ्य एव भवति तिङतात्तु न भवति । एकवचनमित्यस्याप्राप्तपापणार्थत्वोप ङ्याप्सूत्रेणैकवाक्यत्वात् प्रदेशान्तरे पाठसामर्थ्याच्च । स्वातन्त्र्येयणापि ङयाप्सूत्रं विधायकमिति द्वित्वे द्विवचनामित्यादनियामकत्वं सङ्गच्छते । तदाव्ययेभ्यः सर्वाण्येकवचनानीति द्वितीयः पक्षो लभ्यते । यदा तु द्वितीया कर्मण्येवेत्यादिः सामान्यापेक्षः प्रत्ययनियमो ऽव्ययेभ्यस्तु प्रथमैव । प्रथमा प्रातिपदिकार्थएवति