SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १ पा. ६ आ. शब्दकोस्तुभः । २२७ विहितः।आमित्यंगीकारे । आम् कुर्मः, किमेतिङव्ययघादाम् । कास्प्रत्ययादाममंत्र लिटीत्यपीति केचित् । प्रतामिति ग्लानौ । प्रशानिति समानार्थे । प्रशान् देवदत्तो यज्ञदत्तेन । प्रतानिति वि. स्तारे । मा इति निषधे । मा भवतु मा भविष्यति । माङिति निषेधाशंकयोः । मा कार्षीत् । अस्य पापं मा भूदिति । आकृतिगणश्वायम् । तेनान्येपि ग्राह्याः । तद्यथा । अमिति शैघूये अल्पे च । काममिति स्वाछंद्ये । प्रकाममित्यतिशये। भूय इति पुनरर्थे । सांप्रतमिति न्याय्य । परमिति कंत्वर्थे, गुणवानसि परमहं कारी।साक्षादिति प्रत्यक्षे। साचीति तिर्यगर्थे। सत्यमित्यर्दागीकारे। मक्ष्विति शैघूये । आश्विति च । संवदिति वर्षे । अवश्यामि ति निश्चये। सपदि शैघूये। बलवदित्यतिशये। बलवदपि शिक्षितानाम् । प्रादुस् आविस् इति प्रकाशे । अनिशं नित्ये । नित्यदा,सदा, अजस्रं, सन्तत,मेते सातत्ये । उषेति रात्रौ । उपातनो वायुः। रोदसी द्यावापृथिव्यर्थे । ओमिति ब्रह्मवाची । भूर्भुवरिति पृथिव्यंतरिक्षलोकयोः। भूर्लोकः। भुवर्लोकः। झटिति झगिति तर. सा शैघूये । द्राक् द्रुतं शैघूये, क्षिप्रमिति च । अतीवेत्यतिशये । सुष्टु इति प्रशंसायाम् । कु इति कुत्सितेपदर्थयोः । कापथः कवोष्णम् । अंजसेति तत्वशीघ्रार्थयोः। अ इति बहिरर्थे । मिथु इति द्वावित्यर्थे । मिथुमन्त्रयेते । विश्वगिति समंतात्भावे।भाजगिति शैघूये । भाजपचति । अन्वगित्यानुकूल्ये । चिराय चिररात्राय चिरस्यायाश्चिरार्थकाः। आधशब्दाच्चिरं चिरेण चिरादिति गृह्यन्ते । अस्तमिति विनाशे । आनुषगित्यानुपूर्थे । आनुषक् प्रविशतीह बन्धुता । अनुमाने ऽनुषगितिशाकटायनः । आनुषादीत दान्तं के चित् । अन्नस् इति शीघसाम्पतिकयोः । अम्न एव गच्छति । अम्नरवेति रेफोवा । स्थाने
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy