SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २२६ शब्दकौस्तुभः । [१ अ० परलोक इति मतिरस्यास्तिकः । उपाश्चिति अप्रकाशोच्चारणरहस्ययोःक्षमति क्षान्तौ । क्षमा करोतु भवान् । विहायसेति वियदर्थे । विहायसा रम्यमितो विभाति । दोषेति रात्रौ । मृषामिथ्येत्येतौ वितथे । मुधेति व्यर्थे । क्त्वातोसुन्कसुनः, कुन्मकारसंध्यक्षरांताः, अव्ययीभावश्च । इदं गणसूत्रत्रयम् । अशाध्यायीस्थत्रिसूच्या समानार्थम् । वैयर्थ्य तूदरिष्यते। पुरेति अविरते चिरातीते भविष्यदासन्ने च । पुराधीते, अविरतमपाठीदित्यर्थः । पुरिलुड्चेति लट् । चिरातीते । पुरापि नवं पुराणम् । पुरेदमूर्ध्वं भवतीति वेधसा । समनंतरं भविष्यतीत्यर्थः । स्यात्मवन्धे चिरातीते निकटागामिके पुरेत्यमरः । मिथो इति रहःसहार्थयोः । मन्त्रयन्ते मिथो । मिथसित्यपि पूर्ववत् । प्रायसिति बाहुल्ये । मुहुसिति पुनरर्थे । प्रवाहकमिति समकाले उर्वार्थे च । के चित्तु प्रवाहिकेति पठन्ति । आर्यहलमिति बलात्कारे। शाकटायनस्त्वाह । आर्येति प्रतिब.. न्धे, हलमिति प्रतिषेधविवादयोरिति । अभीक्ष्णमिति पौन:पुन्ये । साकं सार्द्धमित्येतौ सहार्थे । नमसिति नतौ । हिरुगिति वर्जने। धिगिति निन्दाभलैनयोः । तसिलादिस्तद्धित एधापर्यन्तः । शस्तसी, कृत्वसुच,सुच,आस्थालौ,च्च्याश्चेति । तसिलादिरित्यादेरयमर्थः । पंचम्यास्तसिलित्यारभ्यधाचेत्येतदेतैः सूत्रैरुक्तो यस्तद्धितस्तदन्ताः स्वरादिषु बोद्धव्याः। तथा च बव्हल्पार्थाच्छस् । प्रतियोगे पंचम्यास्तासः। क्रियाभ्यावृत्तिगणने कृत्वसुच् । द्वित्रिचतुर्यः सुच् । इण आसिरित्युणादिसूत्रेण आसिप्रत्ययो विहितः । अया इत्युदाहरणम् । प्रत्नपूर्वविश्वेमास्थाल छन्दास । संपद्यकर्तरि चिः। विभाषा सातिकात्स्न्ये । देये त्रा च । एतदन्ता अपि ग्राह्याः । अम् इति, अमु च छन्दसीति
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy